श्री रामष्टोत्तरशतनाम स्तोत्रं

श्रीराघवं दशरथात्म जमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपं अजानुबाहुमरविंददळायताक्षं रामं निशाचरविनाशकरं नमामि वैदेहिसहितं सुरद्रु मलते हैमे महामंडपे मध्ये पुष्पकमासने मणिमये वीरसने सुस्थितं अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यःपरं व्याख्यांतं भरतादिभिः परिवृत्त्रामं भजे श्यामलं श्रीरामो रमभद्रश्चरामचंद्रश्चशाश्वतः राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः जानकीवल्लभो जैत्तो जरामित्रो जनार्दनः विश्वामित्रप्रियो दांतश्मरणत्राणतत्परं वालिप्रमथको वाग्मी सत्यवाक्सक्य विक्रमः सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः कौसलेयः …

Continue reading

ಶ್ರೀ ರಾಮಷ್ಟೋತ್ತರಶತನಾಮ ಸ್ತೋತ್ರಂ

ಶ್ರೀರಾಘವಂ ದಶರಥಾತ್ಮ ಜಮಪ್ರಮೇಯಂ ಸೀತಾಪತಿಂ ರಘುಕುಲಾನ್ವಯರತ್ನದೀಪಂ ಅಜಾನುಬಾಹುಮರವಿಂದದಳಾಯತಾಕ್ಷಂ ರಾಮಂ ನಿಶಾಚರವಿನಾಶಕರಂ ನಮಾಮಿ ವೈದೇಹಿಸಹಿತಂ ಸುರದ್ರು ಮಲತೇ ಹೈಮೇ ಮಹಾಮಂಡಪೇ ಮಧ್ಯೇ ಪುಷ್ಪಕಮಾಸನೇ ಮಣಿಮಯೇ ವೀರಸನೇ ಸುಸ್ಥಿತಂ ಅಗ್ರೇ ವಾಚಯತಿ ಪ್ರಭಂಜನಸುತೇ ತತ್ತ್ವಂ ಮುನಿಭ್ಯಃಪರಂ ವ್ಯಾಖ್ಯಾಂತಂ ಭರತಾದಿಭಿಃ ಪರಿವೃತ್ತ್ರಾಮಂ ಭಜೇ ಶ್ಯಾಮಲಂ ಶ್ರೀರಾಮೋ ರಮಭದ್ರಶ್ಚರಾಮಚಂದ್ರಶ್ಚಶಾಶ್ವತಃ ರಾಜೀವಲೋಚನಃ ಶ್ರೀಮಾನ್ ರಾಜೇಂದ್ರೋ ರಘುಪುಂಗವಃ ಜಾನಕೀವಲ್ಲಭೋ ಜೈತ್ತೋ ಜರಾಮಿತ್ರೋ ಜನಾರ್ದನಃ ವಿಶ್ವಾಮಿತ್ರಪ್ರಿಯೋ ದಾಂತಶ್ಮರಣತ್ರಾಣತತ್ಪರಂ ವಾಲಿಪ್ರಮಥಕೋ ವಾಗ್ಮೀ ಸತ್ಯವಾಕ್ಸಕ್ಯ ವಿಕ್ರಮಃ ಸತ್ಯವ್ರತೋ ವ್ರತಧರಃ ಸದಾ ಹನುಮದಾಶ್ರಿತಃ ಕೌಸಲೇಯಃ …

Continue reading

श्री रामाष्टकं

भॆजे विशेषसुंदरं समस्त पापखंडनम् स्वभक्तचित्तरंजनं सदैव राममद्वयम् जटाकलापशो भितं समस्तपापनाशकम् स्वणक्तभीतिबंजनं भजेह राममद्वयम निजस्वरूपबोधकम् कृपाकरं भवापहम् समं शिवं निरंजनं भजेह राममद्वयम् सप्रपंचकल्पितं ह्यनाम रूपवास्तवम् निराकृतिं निरामयं भजेह राममद्वयम् निष्ट्रपंचनिर्विकल्पनिर्मलं निरामयं चिदेकरूपसंततं बजेह राममद्वयम् भवब्दि प्तोरूपकं ह्य शेषदेहकल्पितम् गुणकरं कृपाकरं भजेहराममद्वयम् महासुवाक्य बोधकैर्विराजमानवाक्पदैः परब्रह्म व्यापकं भजेह राममद्वयम् शिवप्रदं सुखप्रदंभवच्छिदं भ्रमापहम् विराजमानदैशिकं …

Continue reading

श्री रामरक्षास्तोत्रं

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिकऋषिः! श्री सीतारामचंद्रो देवता! अनुष्टप् छंदः ! सीता शक्तिः\\ श्रीमद्धनुमान् कीलकं!! श्री रामचंद्र प्रित्यर्थे राम रक्षास्तोत्रजपे विनियोग!! !!धान्य!! ध्यायेदाजानुबाहुं धृतशरधनुषं बद्ध पद्मा सनस्थं पीतं वासो वसनं नवमकमलदलस्पर्धिनेत्रं प्रसन्नं!! वामांकारूढसीतामुककमलमिलल्लोचनं नीरदाभं! ना ना लंकारदीप्तंद धतमुरुजटामंडलं रामचंद्रम्!! चरितं रघुनाथस्य शतकोटिप्रविस्तरं! एकैकमक्षरं पुंसां महापातकनाशनं ध्यात्वा निलोत्पलश्यामं रामं राजीवलोचनं! जानकीलक्ष्मणोपेतं जटामुकुटमंडितं सासितूणधनुर्बाणपाणिं …

Continue reading

मुकुंदमाला

वंदे मुकुंदमरविंददलायताक्षं कुंदेंदुशखदशनं शिशुगोपवेषं इंद्रादिदेवगणवंदितपाद पीठं वृंदावनालयमहं वसुदेवसूनं श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुंठनकोविदेति नाथेति नागशयनेति जगन्निवासे त्यालापिनं प्रतिदिनं कुरु मां मुकुंद जयतु जयतु देवो देवकीनंदनो यं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः जयतु जयतु मेघश्यामलः कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुंदः मुकुंद मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियंतमर्थं अविस्मृतिस्त्वच्छरणारविंदे भवे भवे मेस्तुतव प्रसादात् श्रीगोविंदपदांभोजमधुनो महदद्बुतं …

Continue reading

ದಶಾವತಾರಸ್ತೋತ್ರಂ

ಪ್ರಲಯಪಯೋಧಿಜಲೇ ಧೃತವಾನಸಿ ವೇದಂ ವಿಹಿತವಹಿತ್ರ ಚರಿತ್ರಮಖೇದಮ್ ಕೇಶವ ಧೃತಮೀನಶರೀರ ಜಯ ಜಗದೀಶ ಹರೇ ಕ್ಷಿತಿರವಿಪುಲತರೇ ತವ ತಿಷ್ಠತಿ ಪೃಷ್ಠೇ ಧರಣಿಧರಣಿಕಿಂಣ ಚಕ್ರಗರಿಷ್ಠೇ ಕೇಶವ ಧೃತಕಚ್ಫಪರೂಪ ಜಯ ಜಗದೀಶ ಹರೇ ವಸತಿ ದಶನಶಿಖರೇ ಧರಣೀ ತವ ಲಗ್ನಾ ಶಶಿನಿ ಕಲಂಕಕಲೇವ ನಿಮಗ್ನಾ ಕೇಶವ ಧೃತಸೂಕರರೂಪ ಜಯ ಜಗದೀಶ ಹರೇ ತವ ಕರಕಮಲವರೇನಖಮದ್ಭುತಶೃಂಗಂ ದಲಿತಹಿರಣ್ಯಕಶಿಪುತನುಭೃಂಗಮ್ ಕೇಶವ ಧೃತನರಹರಿರೂಪ ಜಯ ಜಗದೀಶ ಹರೇ ಛಲಯಸಿ ವಿಕ್ರಮಣೇ ಬಲಮದ್ಭುತ ವಾಮನ ಪದನಖನೀರಜನೀತ ಜನ ಪಾವನ ಕೇಶವ …

Continue reading

हरिनाममालास्तोत्रं

गोविंदं गोकुलानंदं गोपालं गोपिवल्लभं गोवर्धनोद्दरं रं धीरं तं वंदे गोमतीप्रियं नारायणं निराकारं नरवीरं नरोत्तमं नृसिंहं नागनाथं च तं वंदे नरकांतकं पितांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमं परित्रं परमानंदं वंदे परमेश्वरं राघवं रामचंद्रं च रावणारिं रमापतिं राजीवलोचनं रामं तं वंदे रघुनंदनं वामनं विश्वरूपं च वासुदेवं च विठ्ठलं विश्वेश्वरं विधुं व्यासं तं वंदे वेदवल्ल …

Continue reading

दशावतारस्तोत्रं

प्रलयपयोधिजले धृतवानसि वेदं विहितवहित्र चरित्रमखेदम् केशव धृतमीनशरीर जय जगदीश हरे क्षितिरविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणिकिंण चक्रगरिष्ठे केशव धृतकच्फपरूप जय जगदीश हरे वसति दशनशिखरे धरणी तव लग्ना शशिनि कलंककलेव निमग्ना केशव धृतसूकररूप जय जगदीश हरे तव करकमलवरेनखमद्भुतशृंगं दलितहिरण्यकशिपुतनुभृंगम् केशव धृतनरहरिरूप जय जगदीश हरे छलयसि विक्रमणे बलमद्भुत वामन पदनखनीरजनीत जन पावन केशव …

Continue reading

पांडरंगाष्टकं

महायोगपीठे तटे भीमरथ्या वरं पुंडरीकायदतुं मुनींद्रैः समागत्य तिष्ठंतमानंद कंदं परब्रह्मलिंगं भजे पांडुरंगं तडिद्त्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशं वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगं प्रमाणं भवाब्धेरिदं मामकानां नितंभः कराभ्यां दृतो ये नतस्मात् विधातुर्वसत्यै दृतो नाभिकोश्ः परब्रह्मलिंगं भजे पांडुरंगं स्फुरत्कौस्तुभालंकृतं कंठदेशे श्री याजुष्टकेयूरकं श्रीनिवासं शिव शांतमीड्यं वरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगं शरच्चंद्रबिंबाननं …

Continue reading

अच्युताष्टकं

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः कृष्णगोविंद हे राम नारायण श्रीपते वसुदेवाजित श्रीनिधे अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक राक्षसक्षोभितः सीतया शोभितो …

Continue reading

शिवपराधक्षमापणस्तोत्रं

आदौ कर्मप्रसंगात् कलयति कलुषं मातृकुकौस्प्थितं मां विण्मूत्रामेद्यमध्ये क्वथयति नितरां जाठरो जातवेदाः यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन मक्तुं क्षंतव्यो मे पराधः शिव शिव भोः श्री महादेव शंभो बाल्ये दुःखातिरेकान्म ललुलितपपुः स्तन्यपाने पिपासः नो शक्तश्चेंद्रियेभ्यो भवगुणजनिता जंतवो मां तुदति नाना रोगातिदुःखाद्रु दनपरवशः शंकरं न स्मरामि क्षंतव्यो मे पराधः शिव शिव …

Continue reading

शिवषडक्षर स्तोत्रं

ओंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः कामदं मोक्षदं चैव ओं काराय नमो नमः नमंति ऋषयो देवा नमंत्यप्सरसां गणाः नरा नमंति देवेशं न काराय नमो नमः महादेवं महात्मानं महाध्यनं परायणम् महापापहरं देवं म काराय नमो नमः शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् शिवमेकपदं नित्यं शि काराय नमो नमः वाहनं वृषभो यस्य वासुकिः कंठभूषणम् वामे …

Continue reading