पांडरंगाष्टकं

महायोगपीठे तटे भीमरथ्या
वरं पुंडरीकायदतुं मुनींद्रैः
समागत्य तिष्ठंतमानंद कंदं
परब्रह्मलिंगं भजे पांडुरंगं

तडिद्त्वाससं नीलमेघावभासं
रमामंदिरं सुंदरं चित्प्रकाशं
वरं त्विष्टिकायां समन्यस्तपादं
परब्रह्मलिंगं भजे पांडुरंगं

प्रमाणं भवाब्धेरिदं मामकानां
नितंभः कराभ्यां दृतो ये नतस्मात्
विधातुर्वसत्यै दृतो नाभिकोश्ः
परब्रह्मलिंगं भजे पांडुरंगं

स्फुरत्कौस्तुभालंकृतं कंठदेशे
श्री याजुष्टकेयूरकं श्रीनिवासं
शिव शांतमीड्यं वरं लोकपालं
परब्रह्मलिंगं भजे पांडुरंगं

शरच्चंद्रबिंबाननं चारुहासं
लसत्कुंडलाक्रांतगंडस्थलांगं
जपारागबिंबाधरं कंजनेत्रं
परब्रह्मलिंगं भजे पांडुरंग

किरीटोज्ज्व लत्सर्वदिक्प्रांतभागं
सुरैरर्चितं दिव्यरत्नै रनर्घ्यः
त्रिभंगाकृतिं बर्गमाल्यावतंसं
परब्रह्मलिंगं भजे पांडुरंगं

विभुं वेणुनादं चरंतं दुरंतं
स्वयं लीलया गोपवेषं दधानं
गवां वृंदकानंदनं चारुहासं
परब्रह्म लिंगं भजे पांडुरंगं

अजं रुक्मिणी प्राणसंजीवनं तं
परंधाम कैवल्यमेकं तुरीयं
प्रसन्नं प्रपन्नार्तिहं देवदेवं
परब्रहं लिंगं भजे पांडुरंगं

स्तवं पांदुरंगस्य वैपूण्यदं ये
पठंत्येक चित्तेन भक्या य्यच नित्यं
भवांभोनिधिं ते पि तीर्त्वांतकाले
हरेरालयं शाश्वतं प्राप्नुवंति

Leave a Reply

Your email address will not be published. Required fields are marked *