हरिनाममालास्तोत्रं

गोविंदं गोकुलानंदं गोपालं गोपिवल्लभं
गोवर्धनोद्दरं रं धीरं तं वंदे गोमतीप्रियं

नारायणं निराकारं नरवीरं नरोत्तमं
नृसिंहं नागनाथं च तं वंदे नरकांतकं

पितांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमं
परित्रं परमानंदं वंदे परमेश्वरं

राघवं रामचंद्रं च रावणारिं रमापतिं
राजीवलोचनं रामं तं वंदे रघुनंदनं

वामनं विश्वरूपं च वासुदेवं च विठ्ठलं
विश्वेश्वरं विधुं व्यासं तं वंदे वेदवल्ल भं

दामोदरं दिव्यसिंहं दयालुं दीननायकं
दैत्यारिं देवदेवेशं तं वंदे देवकीसुतं

मुरारं माधवं मत्स्यं मुकुंदं मुष्टिमर्दनं
मुंजकेशं महाबाहुं तं वंदे मधुसूदनं

केशवं कमलाकांतं कामेशं कौस्तुभप्रियं
कौमोदकीधरं कृष्णं तं वंदे कौरवान्तकं

भूधरं भुवनानंदं भूतेशं भूतनाशकं
भावनैकं भुजंगेशं तं वंदे भवनाशनं

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकं
जामदग्न्यं परंज्योतिस्तं वंदे जलशायिनं

चतुर्भुजं चिदानंदं मल्लचाणूरमर्दनं
चराचरगतं देवं तं वंदे चक्रपाणिनं

श्रीयः करं श्रियो नाथं श्रीधरश्रीवरप्रदं
श्रीवत्सलधरं सौम्यं तं वंदे श्रीसुरेश्वरं

योगीश्वरं यज्ञपतिं यशोदानंददायकं
यमुनाजलल्लोलं तं वंदे यदुनायकं

शालिग्रामशिलाशुद्दं शंखचक्रोपशोभितं
सुरासुरसदासेव्यं तं वंदे साधुवल्लभं

त्रिविक्रमं तपोमूर्ति त्रिविधाघौघनाशनं
त्रिस्थलं तीर्थराजेंद्रं तं वंदे तुलसीप्रियं

अनंतमादिपुरुषमच्यु तं च वरप्रदं
आनंदं च सदानंदं तं वंदे छाघनाशनं

लीलयादृतभूभारं लोकसत्त्सॆ कवंदितं
लोकेश्वरं च श्र्‍ईकांतं तं वंदे लक्ष्मणप्रियं

हरिं च हरिणाक्षं च हरिनाथं हरिप्रियं
हलायुधसहायं च तं वंदे हनुमत्पतिं

हरिनामकृतामाला पवित्रा पापनाशिनी
बलिराजेंद्रेण चोक्ताकठे धार्याप्रयत्नतः

Leave a Reply

Your email address will not be published. Required fields are marked *