श्री रामरक्षास्तोत्रं

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिकऋषिः!
श्री सीतारामचंद्रो देवता! अनुष्टप् छंदः !
सीता शक्तिः\\ श्रीमद्धनुमान् कीलकं!! श्री रामचंद्र
प्रित्यर्थे राम रक्षास्तोत्रजपे विनियोग!!
!!धान्य!! ध्यायेदाजानुबाहुं धृतशरधनुषं बद्ध
पद्मा सनस्थं पीतं वासो वसनं
नवमकमलदलस्पर्धिनेत्रं प्रसन्नं!!
वामांकारूढसीतामुककमलमिलल्लोचनं
नीरदाभं! ना ना लंकारदीप्तंद
धतमुरुजटामंडलं रामचंद्रम्!!

चरितं रघुनाथस्य शतकोटिप्रविस्तरं!
एकैकमक्षरं पुंसां महापातकनाशनं
ध्यात्वा निलोत्पलश्यामं रामं राजीवलोचनं!
जानकीलक्ष्मणोपेतं जटामुकुटमंडितं

सासितूणधनुर्बाणपाणिं नक्तंचरांतकं!
स्वलीलया जगत्रातुमाविर्भूतमजं विभुं

रामरक्षां पठेत्प्राज्ञः पापघ्नं सर्वकामदं!
शिरो मे राघवः पातु फालं डशरथात्मजः

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती!
घ्राणं पातु मुखत्राता मुखं सौमित्रिवत्सलः!!

जिह्वां विद्यानिधिः पातु कंठं भरतवंदितः!
स्कंधौदिव्यायुधः पातु भुजौ भग्नेशकार्मुकः!!

करौ सीतापतिःपातु हृदयं जामदग्न्यजित्!
मध्यं पातु खरध्वंसी नाभिं जां बवदाश्रयः!!

सुग्रीवेशः कटी पातु सक्थनी हनुमत्प्रभुः!
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्!!

जानुनी सेतुकृत्पातु जंघे दशमुखांतकः
पादौ निभीषण श्रीदः पातु रामोखिलं वपुः

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्
स चिरायः सुखी पुत्री विजयी भवेत्

पातालभूतलव्योमचारिणद्म चारुणः
न द्रष्पमपि शक्तास्ते रक्षितं रामनामभिः

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्
नरो न लिप्यते पापैर्भुक्तिं चैव स विंदति

जगज्जैकमंत्रेण रामनाम्नाभिरक्षितं
यः कंठे धारयेत्तसु करस्थाः सर्वसिद्दयः

वज्रपंजरनामेदं यो रामकवचं स्मरेत्
अव्याहताज्ञः सर्वत्र लभते जयमंगलं

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः
तथा लिखितवान् प्रातः प्रबुद्दो बुधकौशिकः

आरामः कल्पवृक्षाणां विरामसक्सलापदां
अभिरामस्त्रिलोकानां रामः श्रीमान्सनः प्रभः

तरुणौ रूपसंसन्नौसुकुमारौ महाबलौ
प्रंडरीकविशालाक्षौ चीरकृष्णाजिनांबरौ

फलमूलाशिनौ दांतौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशथस्यैतौ भ्रातरौ रामलक्ष्मणौ

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्यतां
रक्षःकुलनिहंतारौ त्रायेतां नौ रघूत्तमौ

आत्तसज्जधनुषाविषुस्पृ शावक्षयाशुगनिषंगसंगिनौ
रक्षणाय मम रमक्ष्मणावग्रतः पथि सदैव गच्चतां

सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन्म नोरथो७स्माकं रामः पातुसलक्ष्मणः

रामो दाशरथिः शूरो लक्ष्मणानुचरोबली
काकुत् स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः

वेदांतवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः

इत्येतानि जपन्नित्यं मद्बक्तः श्रद्धयान्वितः
अश्वमेधाधिकं पुण्य संप्राप्नोतिन संशयः

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससं
स्तुवंति नामभिर्दिव्यैर्न ते संसारिणो नराः

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिंसुदरं
काकुत् स्थरं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं
राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं
वंदे लोकाभिरामं रघुकुलतिकंराघवं रावभारिं

रामाय रामभद्राय रामचंद्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः

श्रीरामराम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम

श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव रामा राम

श्रीरामचंद्र चरणौ मनसा स्मरामि
श्रीरामचंद्रचरणौ वचसा गृणामि
श्रीरामचंद्र चरणौशिरसा नमामि
श्रीरामचंद्र चरणौ शरणं प्रपद्ये

मात रामो मत्पिता रामचंद्रः
भ्राता रामो मत्सखा रामचंद्रः
सर्वस्वं मे रामचंद्रो दयालु
र्नान्यं दैवं नैव जाने न जाने

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा
पुरतो मारुतिर्यस्यतं तं वंदे रघुनंदनं

लोकाभिरामं रणरंगधीरं
राजीवनेत्रं रघुवंशनाथं
कारुण्य रूपं करुणाकरं तं
श्रीरामचंद्रं शरणं प्रपद्ये

मनोजवं मारुततुल्य वेगं
जीतेंद्रियं बुद्दिमतां वरिष्ठं
वातात्मजं वानरयूथमुख्यं
श्री रामदूतं शरणं प्रपद्ये

कूजंतं राम रामेति मधुरं मधुराक्षरं
आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलं

अपदामपहर्तारं दातारं सर्वसंपदां
लोकाभिरामं श्रीरामं भूयो भूयोनमाम्यहं

भर्जनं भवबीजानामार्जनं सुखसंपदां
तर्जनं यमदूतानां रामरामेति गर्जनं

रामो राजमणिस्सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचतचमू रामाय तस्मैनमः
रामान्नास्तिपरायणं परतरं रामस्य दासो७स्म्य हं
रामे चित्तलयःसदा भवतु मे भोराम मामुद्दर

राम रामेति रामेति रमे रामे मनोरमे
सहस्रनमतत्तल्यं रामनाम वरानने

Leave a Reply

Your email address will not be published. Required fields are marked *