मुकुंदमाला

वंदे मुकुंदमरविंददलायताक्षं
कुंदेंदुशखदशनं शिशुगोपवेषं
इंद्रादिदेवगणवंदितपाद पीठं
वृंदावनालयमहं वसुदेवसूनं

श्रीवल्लभेति वरदेति दयापरेति
भक्तप्रियेति भवलुंठनकोविदेति
नाथेति नागशयनेति जगन्निवासे
त्यालापिनं प्रतिदिनं कुरु मां मुकुंद

जयतु जयतु देवो देवकीनंदनो यं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः
जयतु जयतु मेघश्यामलः कोमलांगो
जयतु जयतु पृथ्वीभारनाशो मुकुंदः

मुकुंद मूर्ध्ना प्रणिपत्य याचे
भवंतमेकांतमियंतमर्थं
अविस्मृतिस्त्वच्छरणारविंदे
भवे भवे मेस्तुतव प्रसादात्

श्रीगोविंदपदांभोजमधुनो महदद्बुतं
यत्पायिनो न मुंचंति मुंचंति यदपायिनः

वाहं वंदे तम चरणयोर्द्वंद्वमद्वंद्वहेतोः
कुंबीपाकं गुरुमपि हरे नारकं नापनेतुं
रम्या रामा मृदुतनुलता नंदने नापि रंतुं
भावे भावे हृदयभवनेभावयेयं भवंतं

‘नास्थाधर्मेन च वसुनिचये नैव कामोपभोगे
यद्बाव्यं तद्बवतु भगवन् पूर्वकर्मानुरूपं
एतत्प्रार्थ्यं मम बहुनतं जन्म जन्मांतरेपि
त्वत्पादांभोरुहयुगगता निश्चला भक्तिरस्तु

दिवि वा भुवि वा ममास्तु वासो
नरके वानरकांतक प्रकामं
अवधीरतशारदारविंदौ
चरणौ ते मरणे विचिंतयामि

सरसिजनयने सशंखचक्रे
मुरबिदि मा विरमेह चित्तरंतुं
सुखतरमपरं न जातु जाने
हरिचरणस्मरणामृतेन तुल्यं

माभैर्मं मनो विचिंत्य बहुधा यामीश्चिरं यातना
नैवामी प्रवदंति पापरिपवः स्वामी नमुश्रीधरः
अलस्यं व्यपनीय भक्तिसुलभं ध्यायस्पनारायणं
लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः

भवजलदिगतानां द्वंद्ववाताहतानां
सुतदुहितृकलत्रत्राणभारावृतानां
विषमविषयतोये मज्ज तामप्लवानां
भवति शरणमेको विष्णुपोतो नराणां

रजसि निपतितानां मोहजालावृतानां
जननमरणदोलादुर्गसंसर्गगाणां
शरणमशरणानामेक एवातुराणां
कुशलपथनियुक्तश्चक्रपाणिर्नराणां

अपराधसहस्रसंकुलं
पतितं बीमभवार्णवोदरे
सगतिं शरणागतं हरे
कृपयाकेवलमात्मसात्कुरु

मामे स्त्रीत्वं मा च मे स्यात्कुभावो
मा मूर्खत्वं मा कुदेशेषु जन्म
मीथ्या दृष्टिर्मा च मे स्यात्कदाचित्
जातो जातो विष्णुभक्तो भवेयं

कायेन वाचा मनसेंद्रियैर्वा
बुद्द्यात्मना वा प्रकृतेः स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि

यत्क्रतं यत्करिष्यामि तत्सर्वं न मयाकृतं
त्वया कृतं तु फलभुक् त्वमेव मधुसूधन

भवजलधिमगाधं दुस्तरं निस्तरेयं
कथमहमिति चेतो मा स्मगाः कातरत्वं
सरसिजदृशि देवे तारकी शक्तिरेका
नरकभिदि नॊषण्णा तारयिष्यत्यवश्यं

तृष्णातोये मदनपवनो द्दूतमोहोर्मिमाले
दूरावर्ते तनयसहजग्राहसंघाकुले च
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादांभोजे वरद भवतो भक्तिभावं प्रदेहि

पृथ्वी रेणुरणुः पयांसि कणिकाः फल्गुः स्फलिंगो लघुः
तेजो निःश्चसनं मरुत्तनुतरं रंध्रं सुसूक्ष्मं नभः
क्षुद्रा रुद्रपितामहप्रभृतयः कीटास्समस्तास्तुरा
द्रष्टायत्र स तारकोविजयते श्रीपादधूलीकरणः

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्र व्रतान्यन्वहं
भेदच्छेदपदानि पूर्तविधयः सर्वं हुतं भस्मनि
तीर्थानामवगाहनानि च गजस्मानं विना यत्पद
द्वंद्वांभोरुहसंस्तुयिं विजयते देवः स नारायण

आनंद गोविंद मुकुंद राम
नारायणानंत निरामयेति
वक्तुं समर्थोपि न वक्ति कश्चि
दहो जनानां व्यसनानि मोक्षे

क्षीरसागरतरंगसीकरा
सारतारकितचारुमूर्तये
भोगिभोगशयनीयशायिने
माधवाय मधुविद्वीषे नमः

Leave a Reply

Your email address will not be published. Required fields are marked *