दशावतारस्तोत्रं

प्रलयपयोधिजले धृतवानसि वेदं
विहितवहित्र चरित्रमखेदम्
केशव धृतमीनशरीर जय जगदीश हरे

क्षितिरविपुलतरे तव तिष्ठति पृष्ठे
धरणिधरणिकिंण चक्रगरिष्ठे
केशव धृतकच्फपरूप जय जगदीश हरे

वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलंककलेव निमग्ना
केशव धृतसूकररूप जय जगदीश हरे

तव करकमलवरेनखमद्भुतशृंगं
दलितहिरण्यकशिपुतनुभृंगम्
केशव धृतनरहरिरूप जय जगदीश हरे

छलयसि विक्रमणे बलमद्भुत वामन
पदनखनीरजनीत जन पावन
केशव धृतवामनरूप जय जगदीश हरे

क्षत्रियरुधिरमये जगदपगतपापं
स्नपयसि पयसि शमितभवतापम्
केशव धृतभृगुपतिरूप जय जगदीश हरे

वितरिसि दिक्षुरणे दिक्षति कमनीयं
दशमुखमखिलबलं रमणीयम्
केशव धृतरघुपतिरूप जय जगदीश हरे

वहसि वपुषि विशदे वसनं जलदाभं
हलहतिभीतिमिलतयमनाभम्
केशव धृतहलधररूप जय जगदीश हरे

निंदसि यज्ञविदेरहह श्रुतिजातं
सदयहृदय दर्शितपशुघातम्
केशव दृतबुद्दशरीर जय जगदीश हरे

म्लेच्छनिवहनिधने कलयसि करवालं
धूमकेतुमिव किमपि करालम्
केशव धृतकल्किशरीर जय जगदीश हरे

श्री जयदेवकवेरिदमुदितमुदारं
शृणु शुभदं सुखदं भवसारम्
केशव दृतदशविधरूप जय जगदीश हरे

Leave a Reply

Your email address will not be published. Required fields are marked *