श्री रामष्टोत्तरशतनाम स्तोत्रं

श्रीराघवं दशरथात्म जमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपं अजानुबाहुमरविंददळायताक्षं रामं निशाचरविनाशकरं नमामि वैदेहिसहितं सुरद्रु मलते हैमे महामंडपे मध्ये पुष्पकमासने मणिमये वीरसने सुस्थितं अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यःपरं व्याख्यांतं भरतादिभिः परिवृत्त्रामं भजे श्यामलं श्रीरामो रमभद्रश्चरामचंद्रश्चशाश्वतः राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः जानकीवल्लभो जैत्तो जरामित्रो जनार्दनः विश्वामित्रप्रियो दांतश्मरणत्राणतत्परं वालिप्रमथको वाग्मी सत्यवाक्सक्य विक्रमः सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः कौसलेयः …