श्री रामष्टोत्तरशतनाम स्तोत्रं

श्रीराघवं दशरथात्म जमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपं अजानुबाहुमरविंददळायताक्षं रामं निशाचरविनाशकरं नमामि वैदेहिसहितं सुरद्रु मलते हैमे महामंडपे मध्ये पुष्पकमासने मणिमये वीरसने सुस्थितं अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यःपरं व्याख्यांतं भरतादिभिः परिवृत्त्रामं भजे श्यामलं श्रीरामो रमभद्रश्चरामचंद्रश्चशाश्वतः राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः जानकीवल्लभो जैत्तो जरामित्रो जनार्दनः विश्वामित्रप्रियो दांतश्मरणत्राणतत्परं वालिप्रमथको वाग्मी सत्यवाक्सक्य विक्रमः सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः कौसलेयः …

Continue reading

श्री रामाष्टकं

भॆजे विशेषसुंदरं समस्त पापखंडनम् स्वभक्तचित्तरंजनं सदैव राममद्वयम् जटाकलापशो भितं समस्तपापनाशकम् स्वणक्तभीतिबंजनं भजेह राममद्वयम निजस्वरूपबोधकम् कृपाकरं भवापहम् समं शिवं निरंजनं भजेह राममद्वयम् सप्रपंचकल्पितं ह्यनाम रूपवास्तवम् निराकृतिं निरामयं भजेह राममद्वयम् निष्ट्रपंचनिर्विकल्पनिर्मलं निरामयं चिदेकरूपसंततं बजेह राममद्वयम् भवब्दि प्तोरूपकं ह्य शेषदेहकल्पितम् गुणकरं कृपाकरं भजेहराममद्वयम् महासुवाक्य बोधकैर्विराजमानवाक्पदैः परब्रह्म व्यापकं भजेह राममद्वयम् शिवप्रदं सुखप्रदंभवच्छिदं भ्रमापहम् विराजमानदैशिकं …

Continue reading

श्री रामरक्षास्तोत्रं

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिकऋषिः! श्री सीतारामचंद्रो देवता! अनुष्टप् छंदः ! सीता शक्तिः\\ श्रीमद्धनुमान् कीलकं!! श्री रामचंद्र प्रित्यर्थे राम रक्षास्तोत्रजपे विनियोग!! !!धान्य!! ध्यायेदाजानुबाहुं धृतशरधनुषं बद्ध पद्मा सनस्थं पीतं वासो वसनं नवमकमलदलस्पर्धिनेत्रं प्रसन्नं!! वामांकारूढसीतामुककमलमिलल्लोचनं नीरदाभं! ना ना लंकारदीप्तंद धतमुरुजटामंडलं रामचंद्रम्!! चरितं रघुनाथस्य शतकोटिप्रविस्तरं! एकैकमक्षरं पुंसां महापातकनाशनं ध्यात्वा निलोत्पलश्यामं रामं राजीवलोचनं! जानकीलक्ष्मणोपेतं जटामुकुटमंडितं सासितूणधनुर्बाणपाणिं …

Continue reading

अच्युताष्टकं

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः कृष्णगोविंद हे राम नारायण श्रीपते वसुदेवाजित श्रीनिधे अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक राक्षसक्षोभितः सीतया शोभितो …

Continue reading