अच्युताष्टकं

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिं
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचंद्रं भजे
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितं
इंदिरामंदिरं चेतसा सुंदरं
देवकीनंदनं नंदजं संदधे
विष्णवे जिष्णवे शंखिने चक्रिणे
रुक्मिणीरागिणे जानकीजानये
बल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः
कृष्णगोविंद हे राम नारायण
श्रीपते वसुदेवाजित श्रीनिधे
अच्युतानंत हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक
राक्षसक्षोभितः सीतया शोभितो
दंडकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो वानरैः सेवितो
गस्त्यसंपूजितो राघवः पातु मां

धेनुकारिष्ट को निष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकं
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु मां सर्वदा
विद्युदुद्द्योतवत्प्रस्फुरद्वाससं
प्रावृडंभोदवत्प्रोल्लसद्विग्रहं
वन्यया मालया शोभितोरःस्थलं
लोहितांघ्रिद्वयं वारिजाक्षं भजे
किंचितैः कुंतलैर्भ्राजमानाननं
रत्नमौलिं लसत्कुडलं गंडयोः
हारकेयूरकं कंकप्रोज्व्जलं
किंकिणिमंजुलं श्यामलं तं भजे
अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहं
वृत्ततः सुंदरं कर्तृविश्वंभरं
तस्य वश्यो हरिर्जायते सत्वरं

Leave a Reply

Your email address will not be published. Required fields are marked *