श्री रामष्टोत्तरशतनाम स्तोत्रं

श्रीराघवं दशरथात्म जमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपं
अजानुबाहुमरविंददळायताक्षं
रामं निशाचरविनाशकरं नमामि

वैदेहिसहितं सुरद्रु मलते हैमे महामंडपे
मध्ये पुष्पकमासने मणिमये वीरसने सुस्थितं

अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यःपरं
व्याख्यांतं भरतादिभिः परिवृत्त्रामं भजे श्यामलं

श्रीरामो रमभद्रश्चरामचंद्रश्चशाश्वतः
राजीवलोचनः श्रीमान् राजेंद्रो रघुपुंगवः

जानकीवल्लभो जैत्तो जरामित्रो जनार्दनः
विश्वामित्रप्रियो दांतश्मरणत्राणतत्परं

वालिप्रमथको वाग्मी सत्यवाक्सक्य विक्रमः
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः

कौसलेयः खरध्वंसी वराधवधपंडितः
विभीषणपरित्राता हरकोदंडखंडनः

सप्ततालप्रभेत्ताच दशग्रीवशिरोहरः
जामदतग्न्य महादर्पदळनस्ताटकांतकः

वेदांतसारो वेदात्माभवरोगस्य भेषजं
दूषणत्रिशरो हंता त्रिमूर्तिस्त्रिगुणात्मकः

त्रिविक्रमस्त्रिलोकत्मापुण्यचारित्र्य कीर्तनः
त्रिलोकरक्षको धन्वी दंडकारण्यकीर्तनः

अहल्या शापशमनः पितृभक्तो वरप्रदः
जितेंद्रियो जितकक्रोधो जितामित्रो जगद्गुरुः

ऋक्षवानरसंपातिचित्र कूपसमाश्रयः
जयंतत्राणवरदः सुमीत्रापुत्रसेवितः

सर्वदेवादिदेवश्चमृतवानरजीवनः
मायामारी चहंता दमहादेवो महाभुजः

सर्वदेवस्तुतस्सौम्यो ब्रह्मण्यो मुनिसंस्तुतः
महायोगि महोदारः सुग्रीवेप्सितराज्यदः

सर्वपुण्याधिकफलः स्मतसर्वाघनाशनः
आदिपुरुषः परमपुरषो महापुरुष एव च

पून्योदयो दयासारः पुराणपुरषोत्तमः
स्मितवक्त्रोमिताभाषी पूर्वाभाषी च राघवः

अनंतगुणगभीरो धीरोदात्तगुणोत्तमः
मायामानुषचारित्रो महादेवादिपूजितः

सेतुकृज्जितराशिः सर्वतीर्थमयो हरिः
श्यामांगस्सुंदरश्वैव पीतवासा धनुर्धरः

सर्वयज्ञाधिपो यज्वाजरामरणवर्जितः
शिवलिंगप्रतिष्ठाता सर्वपापविवर्जितः

परमात्मापरब्रह्म सच्चिदानंदविग्रहः
पंरज्योतिः परंधाम पराकाशः परात्परः
परेशः पारगः पारः सर्वदेवात्मकः परः

Leave a Reply

Your email address will not be published. Required fields are marked *