श्री गणेशस्तवः स्तोत्रं

अजं निर्विकल्पं निराकारमेकं निरानंदमानंदमद्वैतपूर्णं परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेश भजें गुणातीतमानं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यं मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेश भजेम जगत्कारणं कारणज्ञनरूपं सुरादिं सुखादिं गुणेशं गणेशं जगद्व्यापिनं विश्ववंद्यं सुरेशं जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम

Continue reading

श्री गणेशपंचरत्नमालिका स्तोत्रं

मुदा करात्तमोदकं सदा विमुक्ति साधकं कलधरावतंसकं विलासिलोकरक्षकम् अनायकैकनायकं विनाशितेभदैत्य कं नताशुभासुनाशकं नमामि तं विनायकम् नतेतरातिभीकरं नवोदितार्क भास्वरं नमत्सुरारिनिर्जं नताधिकापदुद्धरम् सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरंतरम् समस्तलोकशंकरं निरस्तदैत्यकुंजरं दरेतरोदरं वरं वरे भवक्त्रमक्षरम् कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्क्रतां नमस्करोमि भास्वरम् अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं पुरारिपूर्वनंदनं सुरागिगर्वचर्वणम् प्रपंचनाशभीषणं धनंजयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् …

Continue reading

चर्पटक पंजरिकास्तोत्रम्

[भज गोविंदं ] भज गोविंदं भज गोविंदं मूढमते संप्राप्रे सन्निहिते मरने नहि नहि रक्षति डुकृ- करणे नदिनमपि रजनी सायं प्रातः शिशिरवसंतौ पुनरायातः कालः क्रीडति गच्छत्यायुः तदपिन मुंचत्याशावायुः अग्रेवह्निःपृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः करतलभिक्षा तरुतलावासः तदपिन मुंचत्याशापाशः यावद्वित्तोपार्जशक्तः तावन्नि जपरिवारो रक्तः पश्चाद्धावति जर्जरदेहे वार्तां पृच्छति कोपि न गेहे जटिलो मुंडी लंचितकेशः काषायांबर …

Continue reading

अन्यस्तोत्राणि

र्बह्मा मुरारिस्त्रिपुरांतकारी भानुः शशी भूमिसुतो बुधश्च गुरुश्च शुक्रः शनिराहुकेतवः कुर्वंतु सर्वे मम सुप्रभातम् भृगुर्वसिष्ठः क्रतुरंगिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः रैभ्यो मरीचिः च्यवनश्च दक्षः कुर्वंतु सर्वे मम सुप्रभातम् सनत्कुमारः सनकः सनंदनः सनातनोप्यासुरिपिंगलौ च स्तस्वराः सप्तरसारलानि कुर्वंतु सर्वे मम सुप्रभातम् सप्तार्णवाः सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त भुरादि कृत्वा भुवनानि सप्त कुर्वंतु सर्वे मम …

Continue reading

परब्रह्मस्तोत्रं

प्रातः स्मरामि हृदि संस्फुरदात्म तत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयं यःत्स्वप्नजागरसुषुप्तमवैति नित्यं तद् ब्रह्म निष्कलमहं न च भूतसंघः प्रतर्भजामि मनसो वचसामगम्यं वाषो विभांति निखिला यदनुग्रहेण यन्नेति नेति वचनैर्नि गमा अवोचुस्तं देवदेवमजमुच्चुतमाहुरग्र्यं प्रातर्नमामि तपसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यं यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्वां भुजंगम इव प्रतिभासितं वै श्लोकत्रयनिदं पुण्यं लोकत्रयविभूषणं प्रतःकले पठेद्यस्तु स गच्छेत् परमं …

Continue reading

श्रीकृष्ण स्तोत्रं

कृष्णत्वदीयपदपंकजरांते अद्यैव मे विशतु मानसराजहंसः\ प्राणप्रयाणसमये कफवातपित्तैः कंठावरोधनविधौ स्मरणं कुतसे गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण गोविंद गोविंद रथांगपाणे गोविंद गोविंद नमामि नित्यम् गोविंददेति सदा स्नानं गोविंदेति सदा जपं गोविंदेति सदा ध्यानं सदा गोविंदकीर्तनम् कृष्णाय वासुदेवाय देवकीनंदनाय च नंदगोपकुमार गोविंदाय नमो नमः कृष्णय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविंदाय …

Continue reading

श्रीराम स्तोत्रं

प्रातः स्मरामि रघुनाथमुखारविंदं मंदस्मितं मृदुलभाषि विशालभालं कर्णावलंबिचलकुंडलशोभिगंडं कर्णांतदीर्घनयनं नयानाभिरामं प्रातर्भजामि रघुनथकरारविंदं रक्षोगणाय भयदं वरदं निजेभ्यः यद्राजसंसदि विभज्य महेंद्र चापं सीताकरग्रहणमंगलमाप शस्तम् प्रातर्नमामि रघुनाथपदारविंदं वज्रांकुशादिशुभरेखि शुभावहं मे योगींद्र मानसमधुव्रतसेव्य मानं शापापहं सपदि गौतमधर्मपत्न्याः प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहंति यत्पार्वती स्वपतिना सह मोक्षकामा प्रीत्या सहस्रहरिनामसमं जजाप प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं …

Continue reading

ಮುಕುಂದಮಾಲಾ

ವಂದೇ ಮುಕುಂದಮರವಿಂದದಲಾಯತಾಕ್ಷಂ ಕುಂದೇಂದುಶಖದಶನಂ ಶಿಶುಗೋಪವೇಷಂ ಇಂದ್ರಾದಿದೇವಗಣವಂದಿತಪಾದ ಪೀಠಂ ವೃಂದಾವನಾಲಯಮಹಂ ವಸುದೇವಸೂನಂ ಶ್ರೀವಲ್ಲಭೇತಿ ವರದೇತಿ ದಯಾಪರೇತಿ ಭಕ್ತಪ್ರಿಯೇತಿ ಭವಲುಂಠನಕೋವಿದೇತಿ ನಾಥೇತಿ ನಾಗಶಯನೇತಿ ಜಗನ್ನಿವಾಸೇ ತ್ಯಾಲಾಪಿನಂ ಪ್ರತಿದಿನಂ ಕುರು ಮಾಂ ಮುಕುಂದ ಜಯತು ಜಯತು ದೇವೋ ದೇವಕೀನಂದನೋ ಯಂ ಜಯತು ಜಯತು ಕೃಷ್ಣೋ ವೃಷ್ಣಿವಂಶಪ್ರದೀಪಃ ಜಯತು ಜಯತು ಮೇಘಶ್ಯಾಮಲಃ ಕೋಮಲಾಂಗೋ ಜಯತು ಜಯತು ಪೃಥ್ವೀಭಾರನಾಶೋ ಮುಕುಂದಃ ಮುಕುಂದ ಮೂರ್ಧ್ನಾ ಪ್ರಣಿಪತ್ಯ ಯಾಚೇ ಭವಂತಮೇಕಾಂತಮಿಯಂತಮರ್ಥಂ ಅವಿಸ್ಮೃತಿಸ್ತ್ವಚ್ಛರಣಾರವಿಂದೇ ಭವೇ ಭವೇ ಮೇಸ್ತುತವ ಪ್ರಸಾದಾತ್ ಶ್ರೀಗೋವಿಂದಪದಾಂಭೋಜಮಧುನೋ ಮಹದದ್ಬುತಂ …

Continue reading

ಪರಬ್ರಹ್ಮಸ್ತೋತ್ರಂ

ಪ್ರಾತಃ ಸ್ಮರಾಮಿ ಹೃದಿ ಸಂಸ್ಫುರದಾತ್ಮ ತತ್ತ್ವಂ ಸಚ್ಚಿತ್ಸುಖಂ ಪರಮಹಂಸಗತಿಂ ತುರೀಯಂ ಯಃತ್ಸ್ವಪ್ನಜಾಗರಸುಷುಪ್ತಮವೈತಿ ನಿತ್ಯಂ ತದ್ ಬ್ರಹ್ಮ ನಿಷ್ಕಲಮಹಂ ನ ಚ ಭೂತಸಂಘಃ ಪ್ರತರ್ಭಜಾಮಿ ಮನಸೋ ವಚಸಾಮಗಮ್ಯಂ ವಾಷೋ ವಿಭಾಂತಿ ನಿಖಿಲಾ ಯದನುಗ್ರಹೇಣ ಯನ್ನೇತಿ ನೇತಿ ವಚನೈರ್ನಿ ಗಮಾ ಅವೋಚುಸ್ತಂ ದೇವದೇವಮಜಮುಚ್ಚುತಮಾಹುರಗ್ರ್ಯಂ ಪ್ರಾತರ್ನಮಾಮಿ ತಪಸಃ ಪರಮರ್ಕವರ್ಣಂ ಪೂರ್ಣಂ ಸನಾತನಪದಂ ಪುರುಷೋತ್ತಮಾಖ್ಯಂ ಯಸ್ಮಿನ್ನಿದಂ ಜಗದಶೇಷಮಶೇಷಮೂರ್ತೌ ರಜ್ವಾಂ ಭುಜಂಗಮ ಇವ ಪ್ರತಿಭಾಸಿತಂ ವೈ ಶ್ಲೋಕತ್ರಯನಿದಂ ಪುಣ್ಯಂ ಲೋಕತ್ರಯವಿಭೂಷಣಂ ಪ್ರತಃಕಲೇ ಪಠೇದ್ಯಸ್ತು ಸ ಗಚ್ಛೇತ್ ಪರಮಂ …

Continue reading

श्री विश्वकर्म स्तोत्रं

परब्रह्म परं ज्योति निरालंबं निरामयं निर्गुणं च निराकारं विश्वकर्म नमो नमः नित्यं निजानंदरूपं सत्यं समस्तनिर्मितं प्रत्यगात्रपवित्रं च विश्वकर्म नमो नमः मूलमूर्तिं महात्मानं कलातीतं सदासुखिं व्याळयज्ञोपवीतं च विश्वकर्म नमो नमः वेदातीतगुरुं सर्वं भेदाभेदविवर्जितं नादबिंदुकलातीतं विश्वकर्म नमो नमः विश्वरूपं विश्वव्यापिं विश्वमूर्तिं कृपाकरं विश्वनाथं विश्वपूज्यं विश्वकर्म नमो नमः योगनाथं योगिपूज्यं भोगमोक्षं वरप्रदं रागद्वेषहरं …

Continue reading

विष्णुस्तोत्रं

प्रातः स्मरामि भवभीतिमहार्तिशांत्यै नारायणं गरुडवाहनमब्ज नाभं ग्राहभिभूतवरवारण मुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रं प्रातर्नमामि मनसा वचना च मूर्ध्य पादारविंदयगलं परमस्य पुंसः नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य प्रातर्भजामि भजतामभयंकरं तं प्राक्सर्वजन्म कृतपापभयापहत्यै यो ग्राहवक्त्रपतितांघ्रि गजेंद्रघोर शोकप्रणाशमकरॊद्धृतशंखचक्रः श्लोकत्रयमिदं विष्णोः प्रातुत्था यः पठेत् लोकत्रयगुरुस्तस्मै दद्यादात्म पदं हरिः नारायणं रमाश्लिष्टं सर्वमंगलभाजनं चिंतयेत्प्रातरुत्थाय सर्वदुःखोपशांतये

Continue reading

ಶ್ರೀಕೃಷ್ಣ ಸ್ತೋತ್ರಂ

ಕೃಷ್ಣತ್ವದೀಯಪದಪಂಕಜರಾಂತೇ ಅದ್ಯೈವ ಮೇ ವಿಶತು ಮಾನಸರಾಜಹಂಸಃ\ ಪ್ರಾಣಪ್ರಯಾಣಸಮಯೇ ಕಫವಾತಪಿತ್ತೈಃ ಕಂಠಾವರೋಧನವಿಧೌ ಸ್ಮರಣಂ ಕುತಸೇ ಗೋವಿಂದ ಗೋವಿಂದ ಹರೇ ಮುರಾರೇ ಗೋವಿಂದ ಗೋವಿಂದ ಮುಕುಂದ ಕೃಷ್ಣ ಗೋವಿಂದ ಗೋವಿಂದ ರಥಾಂಗಪಾಣೇ ಗೋವಿಂದ ಗೋವಿಂದ ನಮಾಮಿ ನಿತ್ಯಮ್ ಗೋವಿಂದದೇತಿ ಸದಾ ಸ್ನಾನಂ ಗೋವಿಂದೇತಿ ಸದಾ ಜಪಂ ಗೋವಿಂದೇತಿ ಸದಾ ಧ್ಯಾನಂ ಸದಾ ಗೋವಿಂದಕೀರ್ತನಮ್ ಕೃಷ್ಣಾಯ ವಾಸುದೇವಾಯ ದೇವಕೀನಂದನಾಯ ಚ ನಂದಗೋಪಕುಮಾರ ಗೋವಿಂದಾಯ ನಮೋ ನಮಃ ಕೃಷ್ಣಯ ವಾಸುದೇವಾಯ ಹರಯೇ ಪರಮಾತ್ಮನೇ ಪ್ರಣತಕ್ಲೇಶನಾಶಾಯ ಗೋವಿಂದಾಯ …

Continue reading