श्री विश्वकर्म स्तोत्रं

परब्रह्म परं ज्योति निरालंबं निरामयं
निर्गुणं च निराकारं विश्वकर्म नमो नमः

नित्यं निजानंदरूपं सत्यं समस्तनिर्मितं
प्रत्यगात्रपवित्रं च विश्वकर्म नमो नमः

मूलमूर्तिं महात्मानं कलातीतं सदासुखिं
व्याळयज्ञोपवीतं च विश्वकर्म नमो नमः

वेदातीतगुरुं सर्वं भेदाभेदविवर्जितं
नादबिंदुकलातीतं विश्वकर्म नमो नमः

विश्वरूपं विश्वव्यापिं विश्वमूर्तिं कृपाकरं
विश्वनाथं विश्वपूज्यं विश्वकर्म नमो नमः

योगनाथं योगिपूज्यं भोगमोक्षं
वरप्रदं
रागद्वेषहरं देवं विश्वकर्म नमो नमः

सहस्रवदनोद्भाहुः सहस्राक्षः सहस्रपात्
सर्वप्यापिं सदानंदं विश्वकर्म नमो नमः

पंचवक्त्रं दशभुजं पंचमूर्तिं च सेवितं
पंचाक्षरस्वरूपं च विश्वकर्म नमो नमः

भस्मोद्थूळितसर्वांगं भववारिधिपावकं
भक्तरक्षमहादेवं विश्वकर्म नमो नमः

देवदेवं जगन्नाथं पावनांगं पारत्वरं
सर्वाधारं स्वयं ज्योति विश्वकर्म नमो नमः

शूलचक्रधरं देवं दंडपाणिमहात्मकं
शांताकारं शिवं शंभुं विश्वकर्म नमो नमः

दयानिधिं दिनबंधु निर्विकल्पं निरंजनं
निष्कलंकं नित्यतृप्तं विश्वकर्म नमो नमः

त्रिजद्गुरुसर्वज्ञं सुजनाळिमनोहरं
रुद्राजहरिभिः सेव्यं विश्वकर्म नमो नमः

प्रेमार्णवं कोमलांगं व्योमकेशं दिगंबंरं
सोमाग्निसूर्यनयनं विश्वकर्म नमो नमः

नानारूपधरं देवं नानालंकारभूषितं
नानरोगहरं देवं विश्वकर्म नमो नमः

विश्वब्रहं मिदं स्तोत्रं यः पठेत् भक्तमान्नरः
सर्वसिद्ढिमवाप्नोति धनधान्यविर्धनं

विद्यार्थी लभते विद्यां कन्यार्थी कन्यकां लभेत्
पुत्रार्थी लभेते पुत्रं विश्वकर्म नमो नमः

एककाले पठेन्नित्यं महापातकनाशनं
द्चिकाले यः पठेन्नित्य दरिद्रो धनवान् भवेत्

त्रिकाले यः पठेन्निनत्यं महाशत्रुविनाशनं
सायुज्यमोक्षफलदं विश्वकर्म नमो नमः

समस्ते करुणासिंधो नमस्ते दीनपालक
भक्तबंधो नमस्तेस्तु विश्वकर्म नमो नमः

नमस्तेनु विराड्रूप नमस्तेसु स्वराट् प्रभो
नमस्तेस्तु महादेव विश्वकर्म नम्फ् नमः

इति श्री लिं गाचार्यकृतं
\\श्री विश्वकर्मस्तोत्रं संपूर्णं\\

Leave a Reply

Your email address will not be published. Required fields are marked *