शिवस्तोत्रं

प्रातः स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमंबिकेशं खट्वांगशूलवरदाभयहस्तमिशं संसाररोगहरमौषधमद्वितीयं प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्ग स्थिति प्रलयकारणमादिदेवं विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयं प्रातर्भजामि शिवमेकमनंतमाद्यं वेदांतवेद्य मनघं पुरुषं महांतं नामादिभेधरहितं षडभावशून्यं संसाररोगहरमौषधम द्वितीयं प्रातः समुत्थाय शिवं विचिंत्य श्लोकत्रयं येनुदिनं पथन्ति\ ते दुःखजातं बहुजन्म संचितं हित्वा पदं यान्ति तदेव शंभोः गंगाधरमुमाश्लिष्टं सर्वमंगलभाजनं चिंतॆयेत्प्रातरुत्थाय सर्व विघ्नौघशांतये

Continue reading

देवी स्तोत्रं

प्रातः स्मरामि शरदिंदुकरोज्वलाभां सद्रत्नवत्सकलकुंडलहारशोभां दिव्यायुधोर्जितसुनील सस्रहस्तां रक्तोत्वलाभचरणां भवतीं परेशां प्रातर्नमामि महिषासुर चंडमुंड शुंभासुरप्रमुखदैत्य विनाशदक्षां ब्रह्मॆईंद्ररुद्रमुनिमोहनशीललीलां चंडीं समस्तसुरमूर्ति मनेकरूपां प्रातर्भजामि भजतामखिलार्थदात्रीं धात्रीं समस्तगतां दुरितापहंत्रीं संसारबंधनविमोचनहेतु भूतां मायां परां समधिगम्य परस्य विष्टोः श्लोकत्रयमिदं देव्याश्चंडिकायाः पठेन्नरः सर्वान्यामानवाप्नोति विष्णुलोके महीयते

Continue reading

भानुसोत्रं

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मंडलमृचो-थ तनूर्यजूंषि सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्मा हरात्म कमलक्ष्यमचिंत्य रूपं प्रातर्नमामि तरणिं तनुवाज्म नोभि- र्ब्रह्मेंदु पूर्वकसुरैर्नतमर्चितंच वृष्टिप्रमोचन निग्रहहेतु भूतं त्रैलोक्यपालनपरं त्रिगुणात्म कं च. प्रातर्भजामि सवतारमनंतशक्तिं पापौघशत्रु भवरोगहरं परं च तं सर्वलोककलनात्म ककालमूर्तिं गोकंठबंधनविमोचनमादिदेवं श्लोकत्रेयमिदं भानोः प्रातः प्रातः पठेत्तु यः स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नु यात्

Continue reading

विघ्नेशस्तोत्रं

प्रातः स्मरामि गणनाथमनाथ बंधुं सिंधूर पूरपरिशोभितगंडयग्मं उद्दंड विघ्नपरिखंडन चंददंड माखंडलादिसुनायकवृंदवंद्यम् प्रातर्नमामि चतुराननवंद्यमान मिच्छानुकूलमुखिलं चढिवरं ददानं तं तुदिलं द्विरसनप्रिययज्ञसूत्रं पुत्रं विलासचतरं शिवयोः शिवाय प्रातर्भजाम्यभयदं खलु भक्तशोक दावानलं गणविभु वरकुंजरास्यं अज्ञानकननविनाशनहव्यवाह मुत्साहवर्धनमहं सुतमीश्वरस्य श्लोकत्रयमिदं-पुण्यं सदा साम्राज्यदायकं प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्

Continue reading

श्री लक्ष्मी नरसिंह स्तोत्रं

श्री मत्वयोनिधिनिकेतन चक्रपाणे भोगींद्र भोगमणिरंजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनरसिंह ममदेहि करावलंबम् ब्रह्मेद्र रुद्र मरुदर्ककिरीटकोटि- संघट्टितांघ्र्‍इ कमलामलकांत लक्ष्मीलसत्कुच सरोरुह राजहंस लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारदाव दहनातुर भीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य त्वत्वाद पद्मसरसिरुह मागतस्य लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारजाल पतितस्य जगन्निवास सर्वेंद्रियार्थ बडिशाग्र झ पोपमस्य प्र्‍ओत्कंटित प्रचुरतालुकमस्तकस्य लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारकूपमति घोरमगाध मूलं संप्राप्य …

Continue reading

श्री अष्टलक्ष्मी स्र्‍ओत्रम्

श्री आदिलक्ष्मी सुमनसवंदित सुंदरि माधवि चंद्र सहोदरि हेममये मुनिगणवंदित मोक्ष प्रदायिनि मंजुळभाषिणि वेदनुते पंकज वासिनि देवसुपूजित सद्गुणवर्‍षिणि शांतियुते जय जय हे मधुसूदनकामिनि आदिलक्ष्मी सदा पालयमां

Continue reading

लिंगाष्टकं

ब्रह्ममुरारि सुरार्चित लिंगम् निर्मल भाषित शोभित लिंगम् जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् देवमुनि प्रवरार्चित लिंगम् कामदहन करुणाकर लिंगम् रावण दर्प विनाशन लिंगम् तत् प्रणमामि सदाशिव लिंगम् सर्वसुगंध सुलेपित लिंगम् वुद्धिविवर्धन कारण लिंगम् सिद्ध सुरासुर वंदित लिंगम् तत् प्रणमामि सदाशिव लिंगम् कनक महामणि भूषित लिंगम् फणिपतिवेष्टित शोभित लिंगम् …

Continue reading

श्री हनुम स्तोत्रं

ओं नमो भगवते विचित्रवीर हनुमते प्रलयकालानल प्रभाप्रज्वलनाय प्रताप वज्रदेहाय अंजनीग र्भर्य्- संभॊताय प्रकट विक्रम वीर दैत्यदानव यक्षरक्षोगण गृहबंधनाय भूतग्रहबंधनाय प्रेतग्रहबंधनाय पिशाचग्रहबंधनाय शाकिनी डाकिनी ग्रहबंधनाय चोरग्रहबंधनाय काकिनी कामिनी ग्रहबंधनाय ब्रह्मग्रहबंधनाय ब्रह्मराक्षसं ग्रहबंधनाय चोरग्रहबंधनाय मारीग्रहबंधनाय एहि एहि आगच्छ आगच्छ आवेशय आवेशय ममहृदये प्रवेशय प्रवेशय स्छुर स्छुर प्रस्छुर सत्यं कथय व्याघ्रमुख बंधन सर्पमुख …

Continue reading

ಶ್ರೀರಾಮ ಸ್ತೋತ್ರಂ

ಪ್ರಾತಃ ಸ್ಮರಾಮಿ ರಘುನಾಥಮುಖಾರವಿಂದಂ ಮಂದಸ್ಮಿತಂ ಮೃದುಲಭಾಷಿ ವಿಶಾಲಭಾಲಂ ಕರ್ಣಾವಲಂಬಿಚಲಕುಂಡಲಶೋಭಿಗಂಡಂ ಕರ್ಣಾಂತದೀರ್ಘನಯನಂ ನಯಾನಾಭಿರಾಮಂ ಪ್ರಾತರ್ಭಜಾಮಿ ರಘುನಥಕರಾರವಿಂದಂ ರಕ್ಷೋಗಣಾಯ ಭಯದಂ ವರದಂ ನಿಜೇಭ್ಯಃ ಯದ್ರಾಜಸಂಸದಿ ವಿಭಜ್ಯ ಮಹೇಂದ್ರ ಚಾಪಂ ಸೀತಾಕರಗ್ರಹಣಮಂಗಲಮಾಪ ಶಸ್ತಮ್ ಪ್ರಾತರ್ನಮಾಮಿ ರಘುನಾಥಪದಾರವಿಂದಂ ವಜ್ರಾಂಕುಶಾದಿಶುಭರೇಖಿ ಶುಭಾವಹಂ ಮೇ ಯೋಗೀಂದ್ರ ಮಾನಸಮಧುವ್ರತಸೇವ್ಯ ಮಾನಂ ಶಾಪಾಪಹಂ ಸಪದಿ ಗೌತಮಧರ್ಮಪತ್ನ್ಯಾಃ ಪ್ರಾತರ್ವದಾಮಿ ವಚಸಾ ರಘುನಾಥನಾಮ ವಾಗ್ದೋಷಹಾರಿ ಸಕಲಂ ಶಮಲಂ ನಿಹಂತಿ ಯತ್ಪಾರ್ವತೀ ಸ್ವಪತಿನಾ ಸಹ ಮೋಕ್ಷಕಾಮಾ ಪ್ರೀತ್ಯಾ ಸಹಸ್ರಹರಿನಾಮಸಮಂ ಜಜಾಪ ಪ್ರಾತಃ ಶ್ರಯೇ ಶ್ರುತಿನುತಾಂ ರಘುನಾಥಮೂರ್ತಿಂ …

Continue reading

महा मॄत्युंजय स्र्‍ओत्रं

ओं अस्य श्री महा मृत्युंजय स्तोत्र मंत्रस्य श्री मार्कांडेय ऋषिः अनुष्टुप् छंदः श्री मृत्युंजयो देवता गौरीशक्तिः मम सर्वारिष्ट समस्त मृत्त्युशांत्यर्थं सकलैश्वर्य प्राप्त्यर्थं जपे विनियोगः अथ ध्यानम् चंद्रर्काग्निविलोचनं स्मितमुखं पद्मद्वयांतः स्थितम्’ मुद्रापाश मृगाक्ष सत्रविलसत् पाणिं हिमांशुं प्रभुम् कोटींदु प्रहरत् सुधाप्लुत तनुं हारादिभॊषोज्वलं कांतं विश्वविमोहनं पशुपतिं मृत्युंजयं भावयेत् ओं रुद्रं पशुपतिं स्धाणुं …

Continue reading