अन्यस्तोत्राणि

र्बह्मा मुरारिस्त्रिपुरांतकारी
भानुः शशी भूमिसुतो बुधश्च
गुरुश्च शुक्रः शनिराहुकेतवः
कुर्वंतु सर्वे मम सुप्रभातम्

भृगुर्वसिष्ठः क्रतुरंगिराश्च
मनुः पुलस्त्यः पुलहश्च गौतमः
रैभ्यो मरीचिः च्यवनश्च दक्षः
कुर्वंतु सर्वे मम सुप्रभातम्

सनत्कुमारः सनकः सनंदनः
सनातनोप्यासुरिपिंगलौ च
स्तस्वराः सप्तरसारलानि
कुर्वंतु सर्वे मम सुप्रभातम्

सप्तार्णवाः सप्तकुलाचलाश्च
सप्तर्षयो द्वीपवनानि सप्त
भुरादि कृत्वा भुवनानि सप्त
कुर्वंतु सर्वे मम सुप्रभातम्

पृथ्वी सुगंधा सरसास्तथापः
स्वर्शी च वायुः ज्वलनः सतेजाः
नभः सशब्धं महता सहैव
कुर्वंतु सर्वे मम सुप्रभातं

इत्थं प्रभाते परमं पवित्रं
पठेत् स्मरेद्वा शृणुयाच्च तद्वत्
दुःस्वप्ननाशस्त्विह् सुप्रभातं
भवेच्च नित्यं भगवत्व्रसादात

वैन्यं पृथुं हैहयमर्जुनं च
शाकुंतलेयं भरतं नलं च
रामं च यो वैस्मरति प्रभाते
तस्यार्थलाभो विजयश्च हस्ते

बलिर्विभीषणो भीष्मः प्रह्लादो नारदो धुवः
षडेते वैष्णवाः प्रोक्ताः स्मरणं पापनाशनम्

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चिरजीविनः

सप्तैतान् संस्मरेन्नित्यं मार्कंडेयमथाष्टमं
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः

अहल्या द्रौपदी सीता तारा मंडोदरी तथा
पंचकन्या स्मरेन्नित्यं महापातकनाशनम्

कार्कोटकस्य नागस्य दमयंत्या नलस्य च
रुतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्

धर्मो विवर्धति युधिष्ठि रकीर्तनेन
पापं प्रणश्यति वृकोदरकीर्तनेन
शत्रुर्विनश्यति धनंजय कीर्तनेन
माद्रीसुतौ कथयुतां न भवंति रोगाः

उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज
उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु

समुद्रवसने देवि पर्वतस्तनमंडले
विष्णुपत्नि नमस्तुभ्य पादस्पर्शं क्षमस्व मे

त्रैलोक्य चैतन्यमयादिदेव
श्रीकृष्ण विष्णो भवदाज्ञयैव

पात्रः समुत्थाय तव प्रियार्थं
संसार यात्रामनुवर्तयिष्ये

कराग्रे वसते लक्ष्मीः करमूले सरस्वती
करमध्ये स्थिता गौरी प्रभाते करदर्शनम्

स्वस्ति प्रजाभ्यः परिपालयंतां
न्याय्येन मार्गेण मही महीशाः\
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनो भवंतु

काले वर्षतु पर्जन्यः पृथिवी-सस्यशालिनी
देशोयं क्षोभरहितः सज्जनाः संतु निर्भयाः

अपुत्राः पुत्रिणः संतु पुत्रिणः संतु पौत्रिणः
अधनाः सधनाः संतु जीवंतु शरदां सतं

सर्वेपि सुखिनः संतु सर्वे संतु निरामयाः
सर्वेभद्राणि पश्यंतु माकश्छिद्दुःखमाप्नुयात्

कायेन वाचा मनसेद्रियैर्वा
बुध्या त्मना वा प्रकृतेः स्वभावत्
करॊमि यद्यत्सकलं परस्मै
सर्वेश्वरायेति समर्पयामि

Leave a Reply

Your email address will not be published. Required fields are marked *