पांडरंगाष्टकं

महायोगपीठे तटे भीमरथ्या वरं पुंडरीकायदतुं मुनींद्रैः समागत्य तिष्ठंतमानंद कंदं परब्रह्मलिंगं भजे पांडुरंगं तडिद्त्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशं वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगं प्रमाणं भवाब्धेरिदं मामकानां नितंभः कराभ्यां दृतो ये नतस्मात् विधातुर्वसत्यै दृतो नाभिकोश्ः परब्रह्मलिंगं भजे पांडुरंगं स्फुरत्कौस्तुभालंकृतं कंठदेशे श्री याजुष्टकेयूरकं श्रीनिवासं शिव शांतमीड्यं वरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगं शरच्चंद्रबिंबाननं …

Continue reading

अच्युताष्टकं

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदजं संदधे विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः कृष्णगोविंद हे राम नारायण श्रीपते वसुदेवाजित श्रीनिधे अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक राक्षसक्षोभितः सीतया शोभितो …

Continue reading

शिवपराधक्षमापणस्तोत्रं

आदौ कर्मप्रसंगात् कलयति कलुषं मातृकुकौस्प्थितं मां विण्मूत्रामेद्यमध्ये क्वथयति नितरां जाठरो जातवेदाः यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन मक्तुं क्षंतव्यो मे पराधः शिव शिव भोः श्री महादेव शंभो बाल्ये दुःखातिरेकान्म ललुलितपपुः स्तन्यपाने पिपासः नो शक्तश्चेंद्रियेभ्यो भवगुणजनिता जंतवो मां तुदति नाना रोगातिदुःखाद्रु दनपरवशः शंकरं न स्मरामि क्षंतव्यो मे पराधः शिव शिव …

Continue reading

शिवषडक्षर स्तोत्रं

ओंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः कामदं मोक्षदं चैव ओं काराय नमो नमः नमंति ऋषयो देवा नमंत्यप्सरसां गणाः नरा नमंति देवेशं न काराय नमो नमः महादेवं महात्मानं महाध्यनं परायणम् महापापहरं देवं म काराय नमो नमः शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् शिवमेकपदं नित्यं शि काराय नमो नमः वाहनं वृषभो यस्य वासुकिः कंठभूषणम् वामे …

Continue reading

शिवपंचाक्षर स्तोत्रं

नागेंद्रहाराय त्रि लोचनाय भस्मांगरागाय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमश्शिवाय मंदाकीनीसलिलचंदनचर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्टेण सुपूजिताय तस्मैमकाराय नमश्शिवाय शिवाय गौरीवदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय श्रीनीलकंठाय वृषध्वजाय तस्मैशिकाराय नमश्शिवाय वसिष्ठकुंभोद्भवगौतमार्य मुनिंद्र देवार्चितशेखराय चंद्रार्कवैश्वानरलोचनाय तस्मैवकाराय नमश्शिवाय यक्षस्वरूपाय जटधराय पिनाकहस्ताय सनातनाय दिव्या देवाय दिगंबराय तस्मैयकाराय नमश्शिवाय पंचाक्षरमिदं यः पठेत् शवसन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते

Continue reading

श्री विश्वकर्मपरब्रह्मध्यानं

भूयान्नः सुगमं यदाहुरमृतं ज्ञानैकगम्यं बुधाः अंतर्यच्फ सुशिक्षितृर्नियमितप्राणादिर्भि र्मृग्यते यद्धीप्त्या च विभत्यहो प्रतिदिनं सूर्यादि ज्योतिर्गणः ज्तोतिस्तत् स्थिरभक्तियोगसुलभं श्री विश्वकर्माभिधं

Continue reading

श्री काळिकांबास्तोत्रं

श्रीदेवि सर्वमांगल्ये जगन्मा तृस्वरूपिणि सर्वशक्ति स्वरूपायै काळिकांबा नमो नमः अपर्णे अंबिकादेवि अजरुद्राच्युतस्तुते निर्विकल्पे परब्रह्मे काळिकांबा नमो नमः शर्वाणी सद्गुणापोर्णे नित्यतृप्ते निरंजनी राजराजेश्वरी देविकाळिकांबा नमो नमः मधुवैरी महाकाळी महामारी महेश्वरि कैटभासुरसंहारी काळिकांबा नमो नमः मृत्युंजये महामाये मूलब्रह्मस्वपिणे विश्वाराध्ये विश्ववंध्ये काळिकांबा नमो नमः शशिकोटिप्रभामौळी रसिलोमासुराहते रुदाग्रदैत्य संहारी काळिकांबा नमो नमः‘ दाक्षायिणि धर्मरूपे …

Continue reading

श्रीगणेशकवचं

\\ गौर्युवाच\\ एषो/तिचपलो दैत्यान् बाल्यॆ पि राशयत्य हो अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः अतोस्य कंठे किंचित् त्वं रक्षार्थं बद्दुमर्हसि \\मुनिरुवाच\\ ध्यायेत् सिंहगतं विनायकममुंदिग्बाहुमाद्येयुगे त्रेतायां तु मयूरवाहनममुं षड् बाहुकं सिद्दिदं द्वापारेतु गजाननं युगभुजं रक्तांगरागंविभुं तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा विनायक ः शिखां पातु परमात्मा …

Continue reading

संकष्टनाशनं गणेशस्तोत्रं

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं भक्तावासं स्मरेनित्य मायुः कामार्थसिद्धये प्रथमं वक्रतुंडं च एकदंतं द्वितीयकं तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकं लंबोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं नवमं फालचंद्र च दशमं तु विनायकं एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतामॊ नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्दिकरं …

Continue reading

ಹರಿನಾಮಮಾಲಾಸ್ತೋತ್ರಂ

ಗೋವಿಂದಂ ಗೋಕುಲಾನಂದಂ ಗೋಪಾಲಂ ಗೋಪಿವಲ್ಲಭಂ ಗೋವರ್ಧನೋದ್ದರಂ ರಂ ಧೀರಂ ತಂ ವಂದೇ ಗೋಮತೀಪ್ರಿಯಂ ನಾರಾಯಣಂ ನಿರಾಕಾರಂ ನರವೀರಂ ನರೋತ್ತಮಂ ನೃಸಿಂಹಂ ನಾಗನಾಥಂ ಚ ತಂ ವಂದೇ ನರಕಾಂತಕಂ ಪಿತಾಂಬರಂ ಪದ್ಮನಾಭಂ ಪದ್ಮಾಕ್ಷಂ ಪುರುಷೋತ್ತಮಂ ಪರಿತ್ರಂ ಪರಮಾನಂದಂ ವಂದೇ ಪರಮೇಶ್ವರಂ ರಾಘವಂ ರಾಮಚಂದ್ರಂ ಚ ರಾವಣಾರಿಂ ರಮಾಪತಿಂ ರಾಜೀವಲೋಚನಂ ರಾಮಂ ತಂ ವಂದೇ ರಘುನಂದನಂ ವಾಮನಂ ವಿಶ್ವರೂಪಂ ಚ ವಾಸುದೇವಂ ಚ ವಿಠ್ಠಲಂ ವಿಶ್ವೇಶ್ವರಂ ವಿಧುಂ ವ್ಯಾಸಂ ತಂ ವಂದೇ ವೇದವಲ್ಲ …

Continue reading

श्रीगणेश स्तोत्रं

परं ब्रह्म परं धाम परेशं परमीश्वरं विघ्ननिघ्नकरं शांतं त्वां नमामि गजाननं सुरासुरेंद्रै ः सिद्धेंद्रैस्तुतं स्तौमि परात्वरं सुरपद्म दिनेशं तु गणेशं मंगलालयं इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परं यः पठेत् प्रातरुत्थाय सर्वविघ्नात् प्रमुच्यते

Continue reading