भानुसोत्रं

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं
रूपं हि मंडलमृचो-थ तनूर्यजूंषि
सामानि यस्य किरणाः प्रभवादिहेतुं
ब्रह्मा हरात्म कमलक्ष्यमचिंत्य रूपं

प्रातर्नमामि तरणिं तनुवाज्म नोभि-
र्ब्रह्मेंदु पूर्वकसुरैर्नतमर्चितंच
वृष्टिप्रमोचन निग्रहहेतु भूतं
त्रैलोक्यपालनपरं त्रिगुणात्म कं च.

प्रातर्भजामि सवतारमनंतशक्तिं
पापौघशत्रु भवरोगहरं परं च
तं सर्वलोककलनात्म ककालमूर्तिं
गोकंठबंधनविमोचनमादिदेवं
श्लोकत्रेयमिदं भानोः प्रातः प्रातः पठेत्तु यः
स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नु यात्

Leave a Reply

Your email address will not be published. Required fields are marked *