महा मॄत्युंजय स्र्‍ओत्रं

ओं अस्य श्री महा मृत्युंजय स्तोत्र मंत्रस्य
श्री मार्कांडेय ऋषिः अनुष्टुप् छंदः
श्री मृत्युंजयो देवता गौरीशक्तिः मम सर्वारिष्ट
समस्त मृत्त्युशांत्यर्थं सकलैश्वर्य प्राप्त्यर्थं
जपे विनियोगः अथ ध्यानम्

चंद्रर्काग्निविलोचनं स्मितमुखं पद्मद्वयांतः स्थितम्’
मुद्रापाश मृगाक्ष सत्रविलसत् पाणिं हिमांशुं प्रभुम्

कोटींदु प्रहरत् सुधाप्लुत तनुं हारादिभॊषोज्वलं
कांतं विश्वविमोहनं पशुपतिं मृत्युंजयं भावयेत्

ओं रुद्रं पशुपतिं स्धाणुं नीलकंठंमुमापतिम्
नमामि शिरसादेवं किं नो मृत्युः करिष्यति

नीलकंठं कालमूर्तिं कालज्ञं कालनाशनं
नमामि शिरसा देवं

नीलकंठं विरूपाक्षं निर्मलं निलयप्रभव्
नमामि शिरसा देवं

वामदेवं महादेवं लोकनाथं जगद्गुरुं
नमामि शिरसा देवं

देवदेवं जगन्नाथं देवेशं वृषभध्वजम्
नमामि शिरसा देवं

गंगाधर्‍अं महादेवं सर्वाभरणभूषितम्
नमामि शिरसा देवं

अनाथं परमानंदं कैवल्यपदगामिनं
नमामि शिरसा देवं किं

स्वर्गापवर्गदातारं सृष्टिस्थिति विनाशकम्
नमामि शिरसा देवं किं

उत्वत्तिस्थितिसंहार कर्तारमीश्वरं-गुरुम्
नमामि शिरसा देवं किं
मर्कंडेय कृतं स्तोत्रं यः पठेत् शिवसन्निधौ
तस्य मृत्युभयं नास्तिनाग्नि चोरभयात् क्वचित्

शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम्
शुचिर्भोत्वा पठेत् स्तोत्रं सर्वसिद्डि प्रदायकम्

मृत्युंजय महादेव त्राहिमां-शरणागतम्
जन्म मृत्यु जरारोगैः पीडितं कर्मबंधनैः

तावकस्त्वद्गतप्राणस्वच्छित्तोहं सदामृड
इति विज्जाप्य देवेशं त्र्यंबकाख्यं मनुं जपेत्

नमः शिवाय सांबाय हरये- परमात्मने-
प्रणतक्लेश नाशाय योगिनां पतये नमः

इति महामृत्युंजय स्तोत्रं

Leave a Reply

Your email address will not be published. Required fields are marked *