श्री हनुम स्तोत्रं

ओं नमो भगवते विचित्रवीर हनुमते प्रलयकालानल
प्रभाप्रज्वलनाय प्रताप वज्रदेहाय अंजनीग र्भर्य्-
संभॊताय प्रकट विक्रम वीर दैत्यदानव यक्षरक्षोगण
गृहबंधनाय भूतग्रहबंधनाय प्रेतग्रहबंधनाय
पिशाचग्रहबंधनाय शाकिनी डाकिनी ग्रहबंधनाय
चोरग्रहबंधनाय काकिनी कामिनी ग्रहबंधनाय
ब्रह्मग्रहबंधनाय ब्रह्मराक्षसं ग्रहबंधनाय
चोरग्रहबंधनाय मारीग्रहबंधनाय एहि एहि आगच्छ
आगच्छ आवेशय आवेशय ममहृदये प्रवेशय प्रवेशय
स्छुर स्छुर प्रस्छुर सत्यं कथय व्याघ्रमुख बंधन
सर्पमुख बंधन राजमुख बंधन नारीमुख बंधन
सभामुख बंधन शत्रुमुख बंधन सर्वमुख बंधन
लंकाप्रसाद भंजन अमुकं मे वशमानय क्लीं क्लीं क्लीं
ह्रीं श्रीं श्रीं राजनां वशमानय श्रीं क्लीं क्लीं स्वीयं
आकर्षय आकर्शाय शत्रून् मर्दय मर्दय मारय
मारय चूर्णय चूर्णय खेखे श्रीरामचंद्राज्ञया
मम मम कार्यसिद्दिं कुरु कुरु ओं ह्र्‍आं ह्रीं ह्रूं ह्रृं
ह्रौं ह्रः फट् स्वाहा विचित्रवीर हनुमान् मम सर्व
शत्रून् भस्मं कुरु कुरु हन हन हुं फट् स्वाहा
एकादश शतवारं जपित्वासर्वशत्रून्
वश मानयति नान्यथा इति

Leave a Reply

Your email address will not be published. Required fields are marked *