श्रीगणेशकवचं

\\ गौर्युवाच\\
एषो/तिचपलो दैत्यान् बाल्यॆ पि राशयत्य हो
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः
अतोस्य कंठे किंचित् त्वं रक्षार्थं बद्दुमर्हसि
\\मुनिरुवाच\\
ध्यायेत् सिंहगतं विनायकममुंदिग्बाहुमाद्येयुगे
त्रेतायां तु मयूरवाहनममुं षड् बाहुकं सिद्दिदं
द्वापारेतु गजाननं युगभुजं रक्तांगरागंविभुं
तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा

विनायक ः शिखां पातु परमात्मा परात्परः
अतिसुंदरकायस्तु मस्तकं समहोत्कटः

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः
नयने बालचंद्रस्तु गजास्य स्त्वोष्ठपल्लवौ

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः
वाचं विनायकंः पातु दंतान् रक्षतु विघ्नहा

श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः
गणेशस्तु मुखं कंठं पातु देवो गणंजयः

स्कंधौ पातु गजस्कंध् स्तनौ विघ्नविनाशनः
हृदयं गणनाथस्तु हेरंबो जठरं महान्

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः
लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः

गणक्रिडो जानुजंघे ऊरू मंगलमूर्तिमान्
एकदंतो महाबुद्धिः पादौ गुल्फा सदावतु

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः
अंगुलीश्च नखान् पातु पद्म हस्तो रिनाशनः

सर्वांगानि मयूरेशो विश्वव्यापी सदावत्तु
अनुक्तमपि यत् स्थानं धूम्रकेतुः सदावतु

अमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः

दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः
प्रतिच्यां विघ्नहर्ताव्या द्वायव्यां गजकर्णः

कौबेर्यां निधिपः पायादीशान्यामीशनंदनः
दिर्वाव्यादेकदंतुस्तु रात्रौ संध्यासु विघ्नहृत्

राक्षसासुरवेतालग्रहभूतपिशाचतः
पाशांकुशधरः पातु रजः सत्त्वतमः स्मृतिः

ज्ञान धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलमं
वपुर्धनं च धान्यं च गृहान् दाराः सुतान् सखीन्

सर्वायुधधरः पौत्रान् मयूरेशोवतात् सदा
कपिलोजाविकं पातु गजाश्वान् विकटोवतु

भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत्सुधीः
न भयं जायते तस्य यक्षरक्षःपिशाचतः

त्रिसंध्यं जऒअते यस्तु वज्रसारतनुर्भवेत्
यात्राकाले पठेद्युस्तु निर्विघ्नेन फलं लभेत्

युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद्दुतम्
मारणोच्चाटनाकर्षस्तंभवोहनकर्मणि

सप्तवारं जपेदेतन्नामानामेकविंशतिम्
तत्तत्फलमवाप्पोति साधको नात्र संशयः

एकविंशतिवारं च पठेत्तावद्दिनानि यः
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत्

राजदर्शनवेलायां पठेदेतत्त्रि वारतः
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत्

इंद गणेशवचं कश्यपेन समीरितम्
मुद्गलाय च तेनाथ मांडव्याय महर्षये

मह्यं स प्राह कृपया कवचं सर्वसिद्दिदम्
न देयं भक्तिहीनाय देयं श्रद्दावते शुभम्

यस्यानेन कृता रक्षान बाधास्य भवेत् क्वचित्
राक्षसासुरवेतालदैत्यदानवसंभवा

Leave a Reply

Your email address will not be published. Required fields are marked *