ಶಿವಪಂಚಾಕ್ಷರ ಸ್ತೋತ್ರಂ

ನಾಗೇಂದ್ರಹಾರಾಯ ತ್ರಿ ಲೋಚನಾಯ ಭಸ್ಮಾಂಗರಾಗಾಯ ಮಹೇಶ್ವರಾಯ ನಿತ್ಯಾಯ ಶುದ್ಧಾಯ ದಿಗಂಬರಾಯ ತಸ್ಮೈ ನಕಾರಾಯ ನಮಶ್ಶಿವಾಯ ಮಂದಾಕೀನೀಸಲಿಲಚಂದನಚರ್ಚಿತಾಯ ನಂದೀಶ್ವರ ಪ್ರಮಥನಾಥ ಮಹೇಶ್ವರಾಯ ಮಂದಾರಪುಷ್ಟೇಣ ಸುಪೂಜಿತಾಯ ತಸ್ಮೈಮಕಾರಾಯ ನಮಶ್ಶಿವಾಯ ಶಿವಾಯ ಗೌರೀವದನಾಬ್ಜವೃಂದ ಸೂರ್ಯಾಯ ದಕ್ಷಾಧ್ವರನಾಶಕಾಯ ಶ್ರೀನೀಲಕಂಠಾಯ ವೃಷಧ್ವಜಾಯ ತಸ್ಮೈಶಿಕಾರಾಯ ನಮಶ್ಶಿವಾಯ ವಸಿಷ್ಠಕುಂಭೋದ್ಭವಗೌತಮಾರ್ಯ ಮುನಿಂದ್ರ ದೇವಾರ್ಚಿತಶೇಖರಾಯ ಚಂದ್ರಾರ್ಕವೈಶ್ವಾನರಲೋಚನಾಯ ತಸ್ಮೈವಕಾರಾಯ ನಮಶ್ಶಿವಾಯ ಯಕ್ಷಸ್ವರೂಪಾಯ ಜಟಧರಾಯ ಪಿನಾಕಹಸ್ತಾಯ ಸನಾತನಾಯ ದಿವ್ಯಾ ದೇವಾಯ ದಿಗಂಬರಾಯ ತಸ್ಮೈಯಕಾರಾಯ ನಮಶ್ಶಿವಾಯ ಪಂಚಾಕ್ಷರಮಿದಂ ಯಃ ಪಠೇತ್ ಶವಸನ್ನಿಧೌ ಶಿವಲೋಕಮವಾಪ್ನೋತಿ ಶಿವೇನ ಸಹ ಮೋದತೇ

Continue reading

Sri shiva ashtottara shatanamavali

SRI SHIVA ASHSHOTTARA SATANAMAVALIH OM SHIVAYA NAMAH OM MAHESVARAYA NAMAH OM SHAMBAVE NAMAH OM PINAKINE NAMAH OM SHASHISHEKARAYA NAMAH OM VASUDEVAYA NAMAH OM VIRUPAKSHAYA NAMAH OM KAPARDINE NAMAH OM NILALOHITAYA NAMAH OM SHANKARAYA NAMAH OM SHULAPANAYE NAMAH OM KATTAMGINE NAMAH OM VISHNUVALLABAYA NAMAH OM SHIPISHSHAYA NAMAH OM AMBIKANATHAYA NAMAH OM …

Continue reading

ಶಿವಸ್ತೋತ್ರಂ

ಪ್ರಾತಃ ಸ್ಮರಾಮಿ ಭವಭೀತಿಹರಂ ಸುರೇಶಂ ಗಂಗಾಧರಂ ವೃಷಭವಾಹನಮಂಬಿಕೇಶಂ ಖಟ್ವಾಂಗಶೂಲವರದಾಭಯಹಸ್ತಮಿಶಂ ಸಂಸಾರರೋಗಹರಮೌಷಧಮದ್ವಿತೀಯಂ ಪ್ರಾತರ್ನಮಾಮಿ ಗಿರಿಶಂ ಗಿರಿಜಾರ್ಧದೇಹಂ ಸರ್ಗ ಸ್ಥಿತಿ ಪ್ರಲಯಕಾರಣಮಾದಿದೇವಂ ವಿಶ್ವೇಶ್ವರಂ ವಿಜಿತವಿಶ್ವಮನೋಭಿರಾಮಂ ಸಂಸಾರರೋಗಹರಮೌಷಧಮದ್ವಿತೀಯಂ ಪ್ರಾತರ್ಭಜಾಮಿ ಶಿವಮೇಕಮನಂತಮಾದ್ಯಂ ವೇದಾಂತವೇದ್ಯ ಮನಘಂ ಪುರುಷಂ ಮಹಾಂತಂ ನಾಮಾದಿಭೇಧರಹಿತಂ ಷಡಭಾವಶೂನ್ಯಂ ಸಂಸಾರರೋಗಹರಮೌಷಧಮ ದ್ವಿತೀಯಂ ಪ್ರಾತಃ ಸಮುತ್ಥಾಯ ಶಿವಂ ವಿಚಿಂತ್ಯ ಶ್ಲೋಕತ್ರಯಂ ಯೇನುದಿನಂ ಪಥನ್ತಿ\ ತೇ ದುಃಖಜಾತಂ ಬಹುಜನ್ಮ ಸಂಚಿತಂ ಹಿತ್ವಾ ಪದಂ ಯಾನ್ತಿ ತದೇವ ಶಂಭೋಃ ಗಂಗಾಧರಮುಮಾಶ್ಲಿಷ್ಟಂ ಸರ್ವಮಂಗಲಭಾಜನಂ ಚಿಂತೆಯೇತ್ಪ್ರಾತರುತ್ಥಾಯ ಸರ್ವ ವಿಘ್ನೌಘಶಾಂತಯೇ

Continue reading

Bilvashtakam Lyrics in Kannada

ಬಿಲ್ವಾಷ್ಟಕಂ ತ್ರಿದಳಂ ತ್ರಿಗುಣಾಕಾರಂ ತ್ರಿನೇತ್ರಂ ತ್ರಿಯಾಯುಧಂ ತ್ರಿಜನ್ಮ ಪಾಪಸಂಹಾರಂ ಏಕಬಿಲ್ವಂ ಶಿವಾರ್ಪಣಂ ತ್ರಿಶಾಕೈಃ ಬಿಲ್ವಪತ್ರ್ಯೇಶ್ಚ ಅಚಿದ್ರೈಃ ಕೋಮಲೈಃ ಶುಭೈಃ ತವ ಪೊಜಾಂ ಕರಿಷ್ಯಾಮಿ ಏಕಬಿಲ್ವಂ ಶಿವಾರ್ಪಣಂ ಕೋಟಿಕನ್ಯಾ ಮಹಾದಾನಂ ತಿಲಪರ್ವತ ಕೋಟಯಃ ಕಾಂಚನಂ ತಿಲದಾನೇನ ಏಕಬಿಲ್ವಂ ಶಿವಾರ್ಪಣಂ ಕಾಶೀಕ್ಷೇತ್ರ ನಿಮಾಸಂಚ ಕಾಲಭೈರವ ದರ್ಶನಂ ಪ್ರಯಾಗೇ ಮಾಧವಂ ದೃಷ್ಟ್ವಾ ಏಕಬಿಲ್ವಂ ಶಿವಾರ್ಪಣಂ ಇಂದುವಾರೇ ವ್ರತಂಶ್ಚಿತ್ವ ನಿರಾಹಾರೋ ಮಹೇಶ್ವರಾ ನಕ್ತಂ ಹೋಷ್ಯಾಮಿ ದೇವೇಶ ಏಕಬಿಲ್ವಂ ಶಿವಾರ್ಪಣಂ ರಾಮಲಿಂಗ ಪ್ರತಿಷ್ಠಾಂಚ ವೈವಾಹಿಕ ಕೃತಂ ತದಾ …

Continue reading

Maha Mrityunjaya Mantra Lyrics in Kannada

ಮಹಾ ಮೄತ್ಯುಂಜಯ ಸ್ರ‍ೋತ್ರಂ   ಓಂ ಅಸ್ಯ ಶ್ರೀ ಮಹಾ ಮೃತ್ಯುಂಜಯ  ಸ್ತೋತ್ರ  ಮಂತ್ರಸ್ಯ ಶ್ರೀ  ಮಾರ್ಕಾಂಡೇಯ ಋಷಿಃ ಅನುಷ್ಟುಪ್ ಛಂದಃ ಶ್ರೀ ಮೃತ್ಯುಂಜಯೋ ದೇವತಾ ಗೌರೀಶಕ್ತಿಃ ಮಮ ಸರ್ವಾರಿಷ್ಟ ಸಮಸ್ತ ಮೃತ್ತ್ಯುಶಾಂತ್ಯರ್ಥಂ ಸಕಲೈಶ್ವರ್ಯ ಪ್ರಾಪ್ತ್ಯರ್ಥಂ ಜಪೇ ವಿನಿಯೋಗಃ ಅಥ ಧ್ಯಾನಮ್   ಚಂದ್ರರ್ಕಾಗ್ನಿವಿಲೋಚನಂ ಸ್ಮಿತಮುಖಂ ಪದ್ಮದ್ವಯಾಂತಃ ಸ್ಥಿತಮ್’ ಮುದ್ರಾಪಾಶ ಮೃಗಾಕ್ಷ ಸತ್ರವಿಲಸತ್ ಪಾಣಿಂ ಹಿಮಾಂಶುಂ ಪ್ರಭುಮ್   ಕೋಟೀಂದು ಪ್ರಹರತ್ ಸುಧಾಪ್ಲುತ ತನುಂ ಹಾರಾದಿಭೊಷೋಜ್ವಲಂ ಕಾಂತಂ ವಿಶ್ವವಿಮೋಹನಂ ಪಶುಪತಿಂ …

Continue reading

Shiva Mahima Stotram Lyrics with Meaning

Shiva Mahima Stotram Lyrics with Meaning Text 1 mahimnah param te parama vidusho yadyasadrishi stutir brahma dina mapitadava sannastvayi girah, atha vacyah sarvah svamati parina mavadhi grinan mamapyeshah stotre hara nirapavadah parikarah Sri Pushpadanta said: If it is unseemly to praise You when ignorant of the extent of’ Your greatness, …

Continue reading

Shiva Aparadha Kshma Stotram Devotional Song Lyrics

Shiva Aparadha Kshma Stotra Lyrics Aadau karmaprasangaatkalayati kalushham maatrikukshau sthitam maam Vinmuutraamedhyamadhye kathayati nitaraam jaatharo jaatavedaah Yadyadvai tatra duhkham vyathayati nitaraam shakyate kena vaktum Kshantavyo meaparaadhah shiva shiva shiva bho shrii mahaadeva shambho 1 Baalye duhkhaatireko malalulitavapuh stanyapaane pipaasaa No shaktashchendriyebhyo bhavagunajanitaah jantavo maam tudanti Naanaarogaadiduhkhaadrudanaparavashah shankaram na smaraami Kshantavyo …

Continue reading

Shiva Gayatri Mantra Lyrics, Pratha Smarana Shiva Stotram

Shri Shiva Gayatri & Prataha Smaran Stotram Praatah Smaraami Bhava-Bhiiti-Haram Sure[a-Ii]sham Ganggaa-Dharam Vrssabha-Vaahanam-Ambike[a-Ii]sham | Khattvaangga-Shuula-Varada-Abhaya-Hastam-Iisham Samsaara-Roga-Haram-Aussadham-Advitiiyam ||1||   Meaning: In the Early Morning, I Remember Sri Shiva, Who Destroys the Fear of Worldly Existence and Who is the Lord of theDevas,   Who Holds River Ganga on His Head, Who has a Bull as His Vehicle and Who is the Lord of Devi Ambika,  Who has a Club and Trident in His two Hands, And …

Continue reading

Shiva Tandava Stotram Lyrics English, Shiv Tandav Stotram Lyrics

Shiva Tandava Stotram Lyrics jaṭāṭavīgalajjalapravāhapāvitasthale galevalambya lambitāṃ bhujaṅgatuṅgamālikām | amaamaamaamanninādavaamarvayaṃ cakāra caṇatāṇavaṃ tanotu naḥ śivaḥ śivam || 1 || jaṭākaṭāhasambhramabhramannilimpanirjharī- -vilolavīcivallarīvirājamānamūrdhani | dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake kiśoracandraśekhare ratiḥ pratikṣaṇaṃ mama || 2 || dharādharendranandinīvilāsabandhubandhura sphuraddigantasantatipramodamānamānase | kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi kvaciddigambare mano vinodametu vastuni || 3 || jaṭābhujaṅgapiṅgaḷasphuratphaṇāmaṇiprabhā kadambakuṅkumadravapraliptadigvadhūmukhe | madāndhasindhurasphurattvaguttarīyamedure mano vinodamadbhutaṃ bibhartu bhūtabhartari || …

Continue reading

Daaridryadahana Shiva Stotram Lyrics, Daridra Dahana Shiva Stotram Lyrics

Daaridrya Dahana Shiva Stotram Lyrics vishveshvaraaya narakaarNava taaraNaaya  kaNaamrutaaya shashishekhara dhaaraNaaya |  karpoora kaanti dhavalaaya jaTaadharaaya  daaridrya dukha dahanaaya namah shivaaya || 1||  gauree priyaaya rajaneesha kalaa dharaaya  kaalaanta kaaya bhujagaadhipa kankaNaaya |  gangaa dharaaya gajaraaja vimardanaaya  daaridrya dukha dahanaaya namah shivaaya || 2||  bhakti priyaaya bhava roga bhayaapahaaya  ugraaya …

Continue reading

Dwadasa Jyotirlinga Stotram Devotional Song Lyrics English

Dwadasa Jyotirlinga Stotram Lyics Sourashtra Dese Visadhethi Ramye,  Jyothirmayam Chandra Kalavathamsam,  Bhakthi Pradhanaya Krupavatheernam,  Tham Soma Nadham Saranam Prapadhye 1  Sri Shaila Sange Vibhudathi Sange,  Thulathi Thune Api Mudha Vasantham,  Thamarjunam Mallika Poorvamekam,  Namami Samsara Samudhra Sethum 2  Avanthikayam Vihithavatharam,  Mukthi Pradhanaya Cha Sajjananam,  Akalamruthyo Parirakshanatham, Vande Maha Kala Maha …

Continue reading

Sacred Chants of Lord Shiva Devotional Song Lyrics

The Sacred Chants of Lord Shiva Lyrics saurashtre somanatham cha shrishaile mallikArjunam | ujjayinyam mahakalamo~OMkAramamaleshwaram || paralyam vaidyanatham cha dakinyam bhimashankaram | setubandhe tu rameshaM nageshaM darukavane || varanasyAM tu vishvesham tryambakam gautamitate | himalaye tu kedaram ghushmesham cha shivalaye || etani jyotirlingani sayaM prataH pathennarah | saptajanmakritaM papaM smaranena …

Continue reading