Sri Vishnu Sahasranama Stotram Lyrics

Sri Vishnu Sahasranama Stotram Lyrics

ATHA DHYANAM
Shuklam-baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa-shantaye ||
Vyasam vasistha-naptaram shakteh poutrama-kalmasham |
Parasha-raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||
Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||
Yasya smarana-matrena janma-samsara bhandanat |
Vimuchyate namasta-smai vishnave pradha-vishnave ||
Om namo vishnave prabhavishnave

VAISHAMPAYANA UVACHA
Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA
Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||
Ko dharmah sarva-dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara-bandhanat ||
BHISHMA UVACHA
Jagat-prabhum deva-devam anantam purusho-tamam |
Sthuva nnama-sahasrena purushah satatottitah ||

Tameva charcha-yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama-syamschha yajamanah thameva cha ||
Anadi-nidhanam vishnum sarvaloka mahe-shvaram |
Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||
Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam |
Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||
Esha me sarva-dharmanam dharmo-dhikatamo matah |
Yadbhaktya pundaree-kaksham stavairarche nara sada ||
Paramam yo maha-tejaha paramam yo maha-tapaha |
Paramam yo mahad-bramha paramam yah parayanam || www.kandamangalam.com Page 3 of 33
Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||
Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||
Tasya loka pradhanasya jaganna-thasya bhupate |
Vishnor nama-sahasram me shrunu papa-bhayapaham ||
Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||
Vishno-ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee-sutah ||
Amrutham-shubdavo beejam shaktir-devaki nandanah |
Trisama hrudayam tasya shantya-rdhe viniyu-jyate ||
Vishnum jishnum maha-vishnum prabha-vishnum mahe-svaram |
Anekarupam daithyantham namami purushottamam ||
Asya shree vishno divya sahasranama sthotra maha-mantrasya, shree
vedavyaso bhagavan rishih, ansthup-chandah shree maha vishnuh
paramatma shree mannarayanoo devata, amritam-shoodbhavo bhanuriti
beejam, devakee nandana srasthetih shakthi udbavah kshobha-noo-deva
iti paramo mantrah, shankha-bhru-nnadakee chakreeti keelakam, sharngadhanva gadadhara itiastram rathanga-pani rakshobhya iti netram,
trisama samaga ssamete kavacham,
Annandham para-bramheti yonih rutu-shudarshanah kala iti digbandanah,
sree vishvaroopa iti dhyanam, shree maha vishnu-preet-yarthe
vishnordivya sahasra-nama jape viniyogah.
Dhyanam
Kshiro-dhanvat-pradesha suchimani vilasat saikyate mauktikanam
Maalaak-la-pta-sanasthah spatika-mani nibhaih mauktikaih mandi-takngah
|
Shrub-brai-rabrai-radabraih upari verachitaih muktah-peeusha-varsh
Aanande nah puniyat arenalina gadha shankha-panhi mukundaha ||
Bhuh padao yasyanabih viyada-suranelah chandra-soorya-cha-netra |
Karna-vasa-serodyah mooka-mapi dahano yesya-vaste-yamabdhih |
Antastham-yasya-vishwam-suranara khagago bhogi gandharva dhaithyeh !
Chitram ram-ramyate tham tribhuvana-vapusham vishnu-meesham namami !!
Om namo bhagavate vasudevaya
Shantha-karam bhujaga-shayanam padma-naabham suresham |
Vishva-khaaram gagana sadrusham megevarnam shubhangam || www.kandamangalam.com Page 4 of 33
Lakshmi-kantham kamala-nayanam yogi-hrudhyana-gamyam |
Vande vishnum bava-bhaya-haram sarva-lokaika-natham ||
Megha-shyamam peetha-kauseya-vasam sree vatsajkam kaustu-bhod-bhacethangam !
Punyo-petam pundari-kaya thaksham vishnum vande sarva-lokaika natham||

Namah samasta bhutanam-adi-bhutaya bhubrite
Aneka-ruparupaya vishnave prabha-vishnave
Sashamkha-chakram-sakrireeta-kundalam sapeetha-vastram-saraseeru-he
kshanam |
Sahara-vaksha sthala-shobi-kaustubham namami-vishnum-seerasaa chatur
bhujam ||
Om vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh |
Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| “1”
Pootatma paramatma cha muktanam parama-gatih |
Avyayah purusha sakshee kshetragno-kshara eva cha.|| “2”
Yogo yoga-vidam neta pradhana puru-sheshvarah |
Narasimhavapu shreeman keshavah puru-shottamah.|| “3”
Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah |
Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||. “4”
Swayambhoo shambhu radityah pushka raksho maha-svanah |
Anadi nidhano dhata vidhata dhatu ruttamah || “5”
Aprameyo hrushee-keshah padma-nabho-mara-prabhuh |
Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah || “6”
Agrahyah shashvatah krishno lohi-takshah pratrdanah |
Prabhoota strikakubdhama pavitram mangalam param || “7”
Ishanah pranadah prano jyeshthah shreshthah prajpatih |
Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || “8”
Ishvaro vikramee dhanve medhavee vikramah kramah |
Anuttamo dura-dharshah krutagnah kruti-ratmavan || “9”
Suresha sharanam sharma vishva-retah praja-bhavah |
Ahah samvatsaro vyalah pratyaya sarva-darshanah || “10”
Aja sarve-shvara siddhah siddhi sarvadi rachyutah |
Vrishakapi rame-yatma sarva-yoga vinih-srutah || “11”
Vasu rvasumana satyah samatma sammita samah |
Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || “12” www.kandamangalam.com Page 5 of 33
Rudro bahushira babhruh vishva-yoni shuchi-shravah |
Amrita shashvatah stanuh vararoho maha-tapah || “13”
Sarvaga sarva-vidbhanuh vishva-kseno janardanah |
Vedo veda-vidha-vyango vedango veda-vit-kavih || “14”
Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah |
Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || “15”
Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah |
Anagho vijayo jeta vishva-yonih punar-vasuh || “16”
Upendro vamanah pramshuh amogha shuchi roorjitah |
Ateendra sangrahah sargo dhrutatma niyamo yamah || “17”
Vedyo vaidya sada yogee veeraha madhavo madhuh |
Ateendriyo maha-mayo mahotsaho maha-balah || “18”
Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih |
Anirdeshyavapu-shreeman ameyatma maha dridhrut || “19”
Mahe-shvaso mahee-bharta shreeniva satamgatih |
Aniruddha sura-nando govindo govidam patih || “20”
Mareechi rdamano hamsah suparno bhuja-gottamah |
Hiranya-nabhah sutapah padma-nabhah praja-patih || “21”
Amrityu sarva-druk-simhah sandhata sandhi-man sthirah |
Ajo durma-rshana shastha vishru-tatma sura-riha || “22”
Guru rguru-tamo dhama satya satya para-kramah |
Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || “23”
Agranee-rgramanee shreeman nyayo neta samee-ranah |
Sahasra-moordha vishvatma saha-srakshah saha-srapat || “24”
Avartano nivru-ttatma sam-vruta sampra-mardanah |
Aha-ssama-vartako vahnih anilo dharanee-dharah || “25”
Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh |
Satkarta satkruta-sadhuh jahnur-narayano narah || “26”
Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih |
Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || “27”
Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah |
Vardhano vardha-manascha vivikta shruti-sagarah || “28”
Subhujo durdharo vagmee mahendro-vasudho vasuh |
Naika-roopo bruha-droopah shipi-vishtah praka-shanah || “29” www.kandamangalam.com Page 6 of 33
Oja-hstejo dyuti-dharah praka-shatma prata-panah |
Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih|| “30”
Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah |
Ausha-dham jagata setuh satya-dharma para-kramah || “31”
Bhoota-bhavya bhava-nnathah pavanah pavano-nalah |
Kamaha-kama-krutkantah kamah kama-pradah prabhuh || “32”
Yugadi-krudyu-gavarto naika-mayo maha-shanah |
Adrushyo vyakta-roopaschha sahasra-jidanantajit || “33”
Ishto-vishishta shishte-shtah shikhandee nahusho vrushah |
Krodhaha krodha-krutkarta vishva-bahurma-heedharah || “34”
Achyutah-prathithah pranah pranado vasa-vanujah |
Apamnidhi radishta-nam apra-mattah prati-shtitah || “35”
Skandah sanda-dharo dhuryo varado vayu-vahanah |
Vasudevo bruha-dbhanuh adidevah pura-ndarah || “36”
Ashoka starana starah shoora-showri rjane-shvarah |
Anu-koola shata-vartah padmee padma-nibhe-kshanah || “37”
Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut |
Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || “38”
Atula-sharabho bheemah sama-yagno havir-harih |
Sarva lakshana lakshanyo lakshmeevan samiti-njayah || “39”
Veksharo rohito margo hethur-damodara sahah |
Mahee-dharo maha-bhago vegavana-mitashanah || “40”
Udbhavah ksho-bhano devah shree-garbhah parame-shvarah |
Karanam karanam karta vikarta gahano guhah || “41”
Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah |
Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah ||“42”
Ramo viramo virajo margo neyo nayo-nayah |
Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah || “43”
Vaikunthah purushah pranah pranadah pranavah pruthuh |
Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || “44”
Rutu-sudar-shanah-kalah para-meshthi pari-grahah |
Ugra-samva-tsaro daksho vishramo vishva-dakshinah || “45”
Vistarah sthavara ssthanuh pramanam beeja-mavyayam |
Artho-nartho maha-kosho maha-bhogo maha-dhanah || “46” www.kandamangalam.com Page 7 of 33
Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah |
Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47”
Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih |
Sarva-darshee nivru-tatma sarva-gno gnana muttamam || “48”
Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut |
Mano-haro jita-krodho veerba-burvi-daranah || “49”
Swapanah svavasho vyapee naika-tma naika-karmakrut
Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”
Dharmagubdharmakrutdharmee sadasatksharamaksharam |
Avignata saha-sramshuh vidhata kruta-lakshanah || “51”
Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah|
Adidevo mahadevo devesho deva-bhrudguruh || “52”
Uttaro gopatir-gopta gnana-gamyah pura-tanah |
Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || “53”

Somapo mrutapa-somah purujit-puru-sattamah |
Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || “54”
Jeevo vina-yita sakshee mukundo mita vikramah |
Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || “55”
Ajo maharhah svadhavyo jita-mitrah pramo-danah |
Anando nandano nandah satya-dharma trivi-kramah || “56”
Maharshih kapila-charyah krutagno medi-neepatih |
Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || “57”
Maha-varaho govindah sushenah kana-kangadee |
Guhyo gabheero gahano gupta-shchakra gadadharah || “58”
Vedhah-svango jitah-krishno dridha-sankarshano chyutah |
Varuno varuno vrukshah pushka-raksho maha-manah || “59”
Bhaga-van bhagaha-nandee vana-malee hala-yudhah |
Adityo jyoti-radityah shishnur-gati-sattamah || “60”
Sudhanva khana-parashuh daruno dravinah pradah |
Divi-spru-ksarva drugvyaso vacha-spati rayonijah || “61”
Trisama samaga-samah nirvanam bheshajam bhishak |
Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || “62”
Shubhanga-shanti-dasrushta kumudah kuva-leshayah |
Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || “63” www.kandamangalam.com Page 8 of 33
Anivarthee nivru-ttatma samkshepta kshema-krutchhivah |
Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah ||“64”
Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah |
Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah ||“65”
Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah |
Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || “66”
Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah |
Bhooshayo bhooshano bhooti vishoka shoka-nashanah || “67”
Archishma narchitah kumbho vishu-ddhatma visho-dhanah |
Aniriddho pratirathah pradyumno mita-vikramah || “68”
Kala-neminiha shourih shoora shoora-jane-shvarah |
Tilo-katma trilo-keshah keshavah keshiha harih || “69”
Kama-devah kama-palah kamee kantah kruta-gamah |
Anirde-shyavapuh vishnuh veero nantho dhananjayah || “70”
Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah |
Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || “71”
Maha-kramo maha-karma maha-teja mahoragah |
Maha-kritu rmahayajva maha-yagno maha-havih || “72”
Stavya-stava-priya stotram stuta stotaa rana priyah |
Poornah poorayita punyah punya-keerti rana-mayah || “73”
Mano-java steertha-karo vasu-reta vasu-pradah |
Vasu-prado vasu-devo vasur-vasu-mana havih || “74”
Sadgati satkruti-satta sadbhooti satpa-rayanah |
Shoora-seno yadu-shreshthah sanni-vasa suya-munah || “75”
Bhoota-vaso vasu-devah sarva-sunilayo nalah |
Darpaha darpado drupto durdharo thapa-rajitah || “76”
Vishva-moortir-maha-moortih deepta-moorti ramoortiman |
Aneka-moorti-ravyaktah shata-moorti shata-nanah || “77”
Eko-naika savah kah kim yatta-tpada manu-ttamam |
Loka-bandhu rlokanatho madhavo bhakta-vatsalah || “78”
Suvarna varno hemango varanga shchhanda-nangadee |
Veeraha vishama shoonyo khritashee rachala shchalah || “79”
Amanee manado manyo loka-swamee trilo-kadhrut |
Sumedha medhajo dhanyah satya-medha dhara-dharah || “80” www.kandamangalam.com Page 9 of 33
Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah |
Pragraho nigraho vyagro naika-shrungo gada-grajah || “81”
Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih |
Chatu-ratma chatur-bhavah chatur-veda-videkapat || “82”
Sama-varto nivru-ttatma durjayo durati-kramah |
Durlabho durgamo durgo dura-vaso dura-riha || “83”
Shubhango loka-sarangah sutantu stantu-vardhanah|
Indra-karma maha-karma kruta-karma kruta-gamah || “84”
Udbhava sundara sundo ratana-nabha sulo-chanah |
Arko vaja-sani shrungi jayantah sarva-vijjay || “85”
Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah |
Maha-hrado maha-garto maha-bhooto maha-nidhih || “86”
Kumudah kundarah kundah parjnyah pavano nilah |
Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || “87”
Sulabha suvratah siddhah shatruji chhatru-tapanah |
Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || “88”
Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah |
Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || “89”
Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan |
Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || “90”

Bhara-bhrut kathito yogee yogeeshah sarva kamdah |
Ashrama shramanah kshamah suparno vayu-vahanah || “91”
Dhanur-dharo dhanur-vedo dando damayita damah |
Apara-jita sarva-saho niyanta niyamo yamah || “92”
Satvavan satvika satyah satya-dharma para-yanah |
Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || “93”
Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh |
Ravi rvirochana sooryah savita ravi lochanah || “94”
Ananta huta-bhugbhokta sukhado naikado grajah |
Anirvinna sada-marshee lokadhi-shthana madbhutah || “95”
Sanaa tsana-tana-tamah kapilah kapi-ravyayah |
Svastida svasti-krut svasti svastibhuk svasti-dakshinah || ‘96”
Aroudrah kundalee chakree vikra-myoorjita shasanah |
Shabdatiga shabda-sahah shishira sharva-reekarah || “97” www.kandamangalam.com Page 10 of 33
Akroorah peshalo daksho dakshinah kshaminam varah |
Vidvattamo veeta-bhayah punya-shravana keertanah || “98”
Uttarano dushkrutiha punyo dussvapna nashanah |
Veeraha rakshana santo jeevanah parya-vasthitah || “99”
Anantha roopo nantha shreeh jitamanyur-bhayapahah |
Chatu-rasro gabhee-ratma vidisho vyadisho dishah || “100”
Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah |
Janano jana janmadih bheemo bheema-para-kramah || “101”
Adhara nilayo dhata pushpa-hasah praja-garah |
Urdhvaga satpa-thacharah pranadah pranavah panah || “102”
Pramanam prana nilayah prana-bhrut prana jeevanah |
Tattvam tattva videkatma janma mrutyu jaratigah || “103”
Bhoorbhuva svasta-rustarah savita prapi-tamahah |
Yagno yagna-patir-yajva yagnango yagna-vahanah || “104”
Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah |
Yajna-ntakrut yagna guhyam anna mannada eva-cha || “105”
Atma-yoni svayam jaato vaikhana sama-gayanah |
Devakee nandana srashta kshiteeshah papa-nashanah || “106”
Shankha-bhrut nandakee chakree sharngadhanva gada-dharah |
Rathanga-pani rakshobhyah sarva praha-rana-yudhah || “107”
Sree sarva-praha-rana-yudha om naman ithi
Vanmalee gadee sharngi shankhee chakree cha nandakee |
Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108”
(repeat the above two lines)
Iteedam keerta-neeyasya kesha-vasya maha-tmanah |
Namnam sahasram divya-nam ashe-shena prakeer-titam || “1”
Ya edam shrunuyat nityam yaschhapi parikeertayet |
Nashubham-prapnuyat-kinchit so mutreha-cha-manavah || “2”
Vedan-tago bramhana-syat kshatriyo vijayee bavet |
Vaisyo dhana-samru-ddhasyat shhoodra sukha mavap-nuyat || “3”
Dharmarthee prapnu-yatdharmam artharthee chartha mapnuyat|
Kamana-vapnuyat-kamee prajarthee chapnu-yat-prajam || “4”
Bhakt-imanya sadotthaya shuchi-stadgata manasah |
Sahasram vasu-devasya namna metat prakee-rtayet || “5”
Yashah prapnoti vipulam ynati praadhanya meva-cha |
Achalam shriya mapnothi shreyah prapnotya-nuttamam || “6” www.kandamangalam.com Page 11 of 33
Na bhayam kvachi dapnoti veeryam tejachha vindati |
Bhava tyarogo dhyu-timan bala-roopa gunan-vitah || “7”
Rogarto muchyate rogat baddho muchyeta bandhanat |
Bhaya nmuchyeta bheetastu muchye tapanna apadha || “8”
Durganya-titara tyashu purushah purusho-ttamam |
Stuva nnama-saha-srena nityam bhakti saman-vitah || “9”
Vasu-deva-shrayo marthyo vasu-deva para-yanah |
Sarva-papa vishu-ddhatma yati bramha sana-tanam || “10”
Na vasu-deva bhakta-nam ashubham vidyate kvachit |
Janma mrithyu jara vyadhi bhayam naivapa jayate || “11”
Emam stava madhee-yanah shraddha-bhakti sama-nvitah |
Yujye tatam sukha-kshantih shree-dhrati smruti keertibhih ||“12”
Na krodho na matsaryam na lobho na shubha-matih |
Bhavanti kruta punyanam bhakta-nam puru-shottame || “13”
Dhyou sachan-drarka nakshatra kham disho bhoorma-hodadhih |
Vasu-devasya veeryena vidhrutani mahat-manah || “14”
Sa-sura-sura gandharvam sa-yaksho-raga raksha-sam |
Jaga-dvashe varta-tedam krishnasya sachara-charam || “15”
Indri-yani mano-buddhih satvam tejo-balam dhrutih |
Vasu-devatma kanyahuh kshetram-kshetragyna eva cha || “16”
Sarva-gamana macharah prathamam pari-kalpate |
Aachara prabhavo dharmo dharmasya pradhu-rachyutah || “17”
Rushayah pitaro devah maha-bhootani dhatavah |
Jangama-jangamam chedam jagannaraya-nodbhavam || “18”
Yogo gynanam tatha sankhyam vidya shilpadi karma-cha |
Vedah shasthrani vigynana etat-sarvam janar-danat || “19”
Eko-vishnu rmaha-dbhootam prutha-gbhoota nyanekasah |
Trilon-lokan-vyapya-bhootatma bhujkte vishva-bhugavyayah || “20”
Emam stavam bhagavato vishnor-vyasena keertitam |
Pathedya echhet purushah shreyah praptum sukhani-cha || “21”
Vishve-shvara majam devam jagatah prabhu mavyam |
Bhajanti ye pushka-raksham nate yanti para-bhavam || “22”
Na te yanti para-bhavam om nama iti
ARJUNA UVACHA www.kandamangalam.com Page 12 of 33
Padma-patra visha-laksha padma-nabha suro-ttama |
Bhaktana manu-raktanam trata bhava janar-dana || “23”
SHREE BHAGAVAN UVACHA
Yo-mam nama saha-srena stotu michhati pandava |
Sho ha mekena shlokena stuta eva na samshayah || “24”
Stita eva na samshaya om nama iti
VYASA UVACHA
Vasa-naad vasu devsaya vasitham te jaga-thrayam |
Sarva-butha nivaso si vaasu-deva namo stute || “25”
Vasu-deva namostute om nama iti
PARVATI UYVACHV
Keno-paayena laghunaa vishnur-nama saha-skrakam |
Patyate pamditeh nityam shortu michha myaham prabho || “26”
ESHWARA UVACHA
Shree-rama ram rameti rame raame mano-rame |
Saha-sranaama tattulyam raama-naama varaa-nane || “27”
Raama-naama varaa-nana om nama iti
(The above 2 lines read 2 times)
BRAMHO UVACHA
Namo stvana-ntaya saha-sramurtaye
Saha-srapaa-dakshi shiroru-bahave |
Saha-sranaamne puru-shaya shashvate
Saha-srakoti-yuga-dharine namah || “28”
Saha-srakoti yuga-dharina om nama iti
SANJAYA UVACHA
Yatra yoge-shvarah krushno yatra paardho dhanur-dharah |
Tatra-shreeh vijayo bhutih dhruva neetih mati rmama || “29”

SHREE BHAGA-VAANU-VACHA
Ananya-schanta-yanto mam ye janaah paryu-panate |
Tesham nitya-bhiyuktanaam yoga-kshemam vaha-myaham || “30”
Pari-tranaya sabhunaam vinaa-shaya cha dushkrutam |
Dharam samstha-panardhaya sambha-vami yuge yuge || “31” www.kandamangalam.com Page 13 of 33
Aartha-vishanna-shithila-schabhitah ghoreshucha-vyadhi-varthamanah |
Samkeertya-narayana-shabda-matram vimukta-duhghah-sukhino-bhavanti ||
“32”
Kayena vaachha mana-sendhriyerva
Buddhyatma-naavaa prakrute-svabha-vaat |
Karomi yadyat sakalam parasmai
Naaraa-yanayeti samarpa-yame ||

Sarvam shree-krishnar-panamastu

Sri Vishnu Sahasranama Stotram Video Song

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *