SrI sarasvatI stotraM

sarasvati namasyAmi cEtanAM hRudi saMsthitAM
kaMThasthAM padmayeyiM tvAM hrIMkArAM supriyAMsadA

matidAM varadAM caiva sarvakAmaPalapradAM
kESavasya priyAM dEvIM vINAhastAM varapradAM

maMtrapriyAM sadA hRudyAMkumatidhvaMsakAriNIM
svaprakASAM nirAlaMbAmaj~jAnitimirApahAM

mOkShapriyAM SuBAM nityAM suBagAM SOBanapriyAM
padmOpaviShTAM kuMDalinIM SuklavastrAM manOhArAM

AdityamaMDalE lInAM praNamAmi janapriyAM
j~jAnakarIM jagaddIpAM BaktaviGnavinASinIM

iti satyaM stutA dEvI vAgISEna mahAtmanA
AtmAnaM darSayAmAsa SaradIdusamapraBA

SrI saRvAtyuvAca
varaM vRuNIShva BadraMtE yattE manasi vartatE

bRuhasvatiruvAca
prasannAyadi mE dEvi paraM j~jAnaM prayacCamE

SrI sarasvatyuvAca
dattaM tE nirmalaM j~jAnaM kumatidhvaMsakArakaM
stOtrENAnEna mAM BaktAyE stuvaMti sadA narAH

laBaMtE paramaM j~jAnaM mamatulyaparAkramAH
kavitvaM mat prasAdEna prApnuvaMti manOgataM

trisaMdhyaM prayatO BUtvA yastva muM paThatE naraH
tasya kaMThE sadA vAsaM kariShyAmi na saMSayaH

Leave a Reply

Your email address will not be published. Required fields are marked *