श्री सरस्वती स्तोत्रं

सरस्वति नमस्यामि चेतनां हृदि संस्थितां
कंठस्थां पद्मयॆयिं त्वां ह्रींकारां सुप्रियांसदा

मतिदां वरदां चैव सर्वकामफलप्रदां
केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदां

मंत्रप्रियां सदा हृद्यांकुमतिध्वंसकारिणीं
स्वप्रकाशां निरालंबामज्ञानितिमिरापहां

मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियां
पद्मोपविष्टां कुंडलिनीं शुक्लवस्त्रां मनोहारां

आदित्यमंडले लीनां प्रणमामि जनप्रियां
ज्ञानकरीं जगद्दीपां भक्तविघ्नविनाशिनीं

इति सत्यं स्तुता देवी वागीशेन महात्मना
आत्मानं दर्शयामास शरदीदुसमप्रभा

श्री सर्‍वात्युवाच
वरं वृणीष्व भद्रंते यत्ते मनसि वर्तते

बृहस्वतिरुवाच
प्रसन्नायदि मे देवि परं ज्ञानं प्रयच्छमे

श्री सरस्वत्युवाच
दत्तं ते निर्मलं ज्ञानं कुमतिध्वंसकारकं
स्तोत्रेणानेन मां भक्ताये स्तुवंति सदा नराः

लभंते परमं ज्ञानं ममतुल्यपराक्रमाः
कवित्वं मत् प्रसादेन प्राप्नुवंति मनोगतं

त्रिसंध्यं प्रयतो भूत्वा यस्त्व मुं पठते नरः
तस्य कंठे सदा वासं करिष्यामि न संशयः

Leave a Reply

Your email address will not be published. Required fields are marked *