श्रीदेविस्तुतिः

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता
नमस्तस्तै नमस्तस्तै नस्तस्तै नमो नमः

या देवी सर्वभूतेषु बुद्दिरूपेण संस्थिता
नमस्तस्तै नमस्तस्तै नमो नमः

या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता
नमस्तस्तै नमस्तस्तै नमो नमः

या देवी सर्वणूतेषुशांतिरूपेण संस्थिता
नमस्तस्तै नमस्तस्तै नस्तस्तै नमो नमः

या देवी सर्वभूतेष्टु श्रद्थारूपेण संस्थिता
या देवी सर्व भूतेषु कांतिरूपेण संस्थिता
नमस्तस्तै नमस्तस्तै नस्तस्तै नमो नमः

या देवी सर्वभूतेषु कांतिरूपेण संस्थिता
नमस्तस्तै नमस्तै नस्तस्तै नमो नमः

या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता
नमस्तस्तै नमस्तै नस्तस्तै नमो नमः

या देवी सर्वभूतेषु दयारूपेण संस्थिता
नमस्तस्तै नमस्तै नस्तस्तै नमो नमः

या देवी सर्व भूतेषु तुष्टि रूपेण संस्थिता
नमस्तस्तै नमस्तै नस्तस्तै नमो नमः

या देवी सर्वभूतेषु मातृरूपेण संस्थिता
नमस्तस्तै नमस्तै नस्तस्तै नमो नमः

चेरो रूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत्
नमस्तस्तै नमस्तै नस्तस्तै नमो नमः

Leave a Reply

Your email address will not be published. Required fields are marked *