गायत्रीस्तोत्रं

भक्तानुकंपिन् सर्वज्ञ हृदयं पापनाशनं
गायत्र्या कथितं तस्माद्गायत्र्याः स्तोत्रमीरय

श्री नारायण उवच
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि
सर्वत्र व्यापिके७नंते त्रिसंध्ये ते नमो ७स्तुते

त्वमेद संध्या गायत्री सावित्रि च सरस्वति
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतारा

प्रातर्बाला च मध्याह्ने यौवनस्थाभवेत्पुनुः
वृद्धासायं भगवती चिंत्यते मुनिभिः सदा

हंसस्थागरुढारूढा तथा वृषभवाहिनि
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः

यजुर्वेदं पठंती च अंतरिक्षे विराजते
सा सामगापि सर्वॆषु भ्राम्यमाणा तथा भुवि

रुद्रलोकं गता त्वं विष्णुलोकनिवासिनी
त्वमेव ब्रह्मणो लोके७मर्त्यानुग्रहाकारिणी

सप्तर्षिप्रीति जननी माया बहुवरप्रदा
शिवयोः करवेत्तोत्थाह्यश्रुस्वेदमुद्बवा

आनंदजननी दुर्गा दसधा परिपठ्यते
वरेण्या वरदा चैव वरिष्ठावरवर्णिनी

गरिष्ठा च वराहा च वरारोहा च सप्तमी
नीलगंगा तथा संध्या सर्‍वदा भोगमोक्षदा

भागीरथी मर्त्यलोके पाताले भोगवत्यपि
त्रिलोकवाहिनी देवी स्थानत्रयनी

भोर्लोकस्थात्वमेवासि धरित्री लोकधारिणी
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः

महर्लोके महासिद्धिर्जनलोके जनेत्यपि
तपस्विनी तपोलोके सत्यलोके च सत्यवाक्

कमला विष्णुलोके च गायत्री ब्रह्मलोकदा
रुद्रलोके स्थिता गौरी हरार्धांगनिवासिनि

अहमोमहतश्वैव प्रकृतिस्त्वं हि गीयसे
सामान्यवस्थात्मिका त्वं हि शबलब्रह्मरूपिणी

ततः परा पराशक्तिः परमा त्वं हि गीयसे
इच्छाशक्तिः क्रियाशक्तिज्ञानशक्तिस्त्रिशक्तिदा

गंगा च यमुना चैव विपाशा च सरस्वती
सरयूर्देविका सिंधुर्नर्मदैरावती तथा

गोदावरी शतध्रूष्चकावेरि देवलोकगा
कौशिका चंद्रभागा च वितस्ताच सरस्वती

गंडकी तपनी तोयास गोमतीवेत्रवत्यपि
इडा च पिंगला चैव सुषम्ना च तृतीयका

गांधारी हस्तजिह्वा च पूषा७पूषा तथैव च
आलंबुषा कुहूश्चैव शंखिनी प्राणवाहिसी

नाडी च त्वं शरीरस्थागीयसे प्राक्तनैर्बुदैः
हृत्पद्मस्था प्राणशक्तिः कंठस्थास्वप्नदायिका

तालुस्थात्वं सदाधारबिंदुस्थाबिंदुमालिनी
मूले तु कुंडली शक्तिव्यापिनी केशमूलगा

शिखिमध्यासना त्वं हि शिखाग्रेतु मनोन्मणिः
किमन्यद्बहॊनोक्तेन यत्किंचिज्जगतीत्रये

तत्सर्वं त्वं महादेवि श्रीये संध्ये नमो७स्तुते
इतीदं कीर्ततं स्तोत्रं संध्यायां बहु पुण्यदं

महापापप्रशमनं महासिध्धिविधायकं
य इदं कीर्तयेत् स्तोत्रं संध्याकाले समाहितः

अपुत्रः प्राप्नुयात्पुत्रं धनार्थीधनमाप्नुयात्
पर्वतीर्थतपोदानयज्ञयोगफलं लभेत्

भोगन्बुक्त्वा चिरंकालमंते मोक्षमवाप्नु यात्
तपस्विभिः कृतं स्तोत्रं स्नानकले तु यः पठेत्

यत्र कुत्र जले मग्नः संध्यामज्जनजं फलं
लभते नात्र संदेहः सत्यं भवति नारद

शृणुयाद्योपि तद्भक्त्यास तु पापात् प्रमुच्यते
पीयूषसदृशं वाक्यं संध्योक्तं नारदेरितं

Leave a Reply

Your email address will not be published. Required fields are marked *