गायत्रीकवचं

नारद उवाच
स्वामिन् सर्वजगन्नाथ संशयोस्ति मम प्रभो
चतुष्पष्टिकलाभिज्ञपातकाद्योगविद्वर

मुच्येत केन पुण्येन ब्रह्म रूपः कथं भवेत्
देहश्य देवतारूपो मंत्ररूपो विशेषतः

कर्म तच्छोतुमिच्छामि न्यासं च विधिपूर्वकं
ऋषिश्छंदो७धिदैवं च ध्यानं च विधित्प्रभो

श्री नारायण उवाच
अस्त्येकं परमं गुह्यं गायत्री वचनं तथा
पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते

सर्वन्कामानवाप्नोति डॆवीरूपश्चचायते
गायत्री कवचस्यास्य ब्रह्मविष्णुमहेश्वराः

ऋषयो ऋग्यजुस्सामाथर्व श्फंदांसि नारद
ब्रह्मरूपा देवतोक्ता गायत्री परमा कला

तद्बीजं भर्ग इत्येषा शक्तिरुक्तामनीषिभिः
कीलकं च धियघ प्रोक्तं मोक्षार्थे विनियोजनं

चतुर्भिर्हृदयं प्रोक्तं त्रिभर्वर्णैश्शिरस्मृतं
चतुर्भिःस्याभ्फिखा पश्चात् त्रिभिस्तु कवचं स्मृतं

चतुर्भिर्नेय्र मुद्धिष्टं चतुर्भिस्यात्तदस्त्रकं
अथ ध्यानं प्रवक्ष्यामि साधकाभिष्टदायकं

मुक्ताविद्रु महेमनीरधवलच्छायैर्मुखैस्त्रीक्षणैः
युक्तामिंदुकलानिबद्धमुकुटां तत्वार्थवर्णात्मिकां
गायत्रीं वरदाभयांकुशकशाः शुभ्रंकपालंगुणं
शंखचक्रमथारविंदयुगलं हस्तैर्वहंतीं भजे

गायत्री पूर्वतःपातु सावित्री पातु दक्षिणे
ब्रह्मसंध्या तुमे पश्चादुत्तरायां सरस्वती

पार्वती मे दिशं रक्षेत्वावकी जलशायिने
यातुधानी दिशं रक्षेद्यातुधानभयंकरी

पावमानी दिशं रक्षेत्पवमानविलासिनी
दिशं रौद्रीं च मे पातु रुद्राणी रुद्ररूपिणी

ऊर्ध्वं ब्रह्माणी मे रक्षॆदधस्ताद्वैष्णवी तथा
एवं दशदिशो रक्षेत्सर्वांगं भुवनेश्वरी

तत्पदं पातु मे पादौ जंघे मे सवितुः पदं
वरेण्यं कटिदेशं तुनाभिं भर्गस्तथैव च

देवस्य मे तत्धृदयं धीमहीति च गल्लयोः
धियः पदं च मे नेत्रे यः पदं मे ललाटकं

नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात्
तत्पदं पातु मूर्धानं सकारःपातु भालकं

चक्षुषी तु विकारर्णो तुकारास्तु कपोलयोः
नासापुटं वकारार्णोरेकारस्तु मूखे तथा

णिकार ऊर्ध्वमोष्ठं तु यकारस्त्व धरोष्ठकं
अस्य मध्ये भकारार्णो र्गोकारश्चुबुके तथा

देकारं कंठदेशे तु वकारः स्कंधदेशकं
स्यकारो दक्षिणं हस्तं धिकारो वामहस्तकं

मकारो हृदयं रक्षेद्धीकार उदरे तथा
धिकारोनाभिदेशे तु योकारास्तु कटिं तथा

गुह्यं रक्षतु योकारः ऊरू द्वौनः पदाक्षरं
प्रकारो जानुनी रक्षेच्चोकारो जंघददेशकं

दकारो गुल्फदेशे तु याकारः पदयुग्म कं
तकारव्यंजनं जैव सर्वांगे मे सदा७वतु

इंदु तु कवचं दिव्यं बाधाशतविनाशनं
चतुष्टष्टिकलाविद्यादायकं मोक्षकारकं

मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्चति
पठनाच्छ्रवणाद्वा७पि गोसहस्रफलं लभेत्

Leave a Reply

Your email address will not be published. Required fields are marked *