Shiva Tandava Stotram Lyrics English, Shiv Tandav Stotram Lyrics

Shiva Tandava Stotram Lyrics

jaṭāṭavīgalajjalapravāhapāvitasthale
galevalambya lambitāṃ bhujaṅgatuṅgamālikām |
amaamaamaamanninādavaamarvayaṃ
cakāra caṇatāṇavaṃ tanotu naḥ śivaḥ śivam || 1 ||

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilolavīcivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśoracandraśekhare ratiḥ pratikṣaṇaṃ mama || 2 ||

dharādharendranandinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni || 3 ||

jaṭābhujaṅgapiṅgaḷasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṃ bibhartu bhūtabhartari || 4 ||

sahasralocanaprabhṛtyaśeṣalekhaśekhara
prasūnadhūḷidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai cirāya jāyatāṃ cakorabandhuśekharaḥ || 5 ||

lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañcasāyakaṃ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṃ
mahākapālisampadeśirojaṭālamastu naḥ || 6 ||

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtapracaṇapañcasāyake |
dharādharendranandinīkucāgracitrapatraka-
-prakalpanaikaśilpini trilocane matirmama || 7 ||

navīnameghamaṇalī niruddhadurdharasphurat- http://thegodshiva.blogspot.com/
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kaḷānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ || 8 ||

praphullanīlapaṅkajaprapañcakālimaprabhā-
-vilambikaṇṭhakandalīruciprabaddhakandharam |
smaracchidaṃ puracchidaṃ bhavacchidaṃ makhacchidaṃ
gajacchidāndhakacchidaṃ tamantakacchidaṃ bhaje || 9 ||

agarvasarvamaṅgaḷākaḷākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhaje || 10 ||

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḷa
dhvanikramapravartita pracaṇatāṇavaḥ śivaḥ || 11 ||

dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-
-gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ |
tṛṣṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje || 12 ||

kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan |
vimuktalolalocano lalāṭaphālalagnakaḥ
śiveti mantramuccaran sadā sukhī bhavāmyaham || 13 ||

imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisantatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya cintanam || 14 ||

pūjāvasānasamaye daśavaktragītaṃ yaḥ
śambhupūjanaparaṃ paṭhati pradoṣe |
tasya sthirāṃ rathagajendraturaṅgayuktāṃ
lakṣmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ || 15 ||

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *