चर्पटक पंजरिकास्तोत्रम्

[भज गोविंदं ] भज गोविंदं भज गोविंदं मूढमते संप्राप्रे सन्निहिते मरने नहि नहि रक्षति डुकृ- करणे नदिनमपि रजनी सायं प्रातः शिशिरवसंतौ पुनरायातः कालः क्रीडति गच्छत्यायुः तदपिन मुंचत्याशावायुः अग्रेवह्निःपृष्ठे भानू रात्रौ चिबुकसमर्पितजानुः करतलभिक्षा तरुतलावासः तदपिन मुंचत्याशापाशः यावद्वित्तोपार्जशक्तः तावन्नि जपरिवारो रक्तः पश्चाद्धावति जर्जरदेहे वार्तां पृच्छति कोपि न गेहे जटिलो मुंडी लंचितकेशः काषायांबर …

Continue reading