ಶಿವಷಡಕ್ಷರ ಸ್ತೋತ್ರಂ

ಓಂಕಾರಂ ಬಿಂದುಸಂಯುಕ್ತಂ ನಿತ್ಯಂ ಧ್ಯಾಯಂತಿ ಯೋಗಿನಃ ಕಾಮದಂ ಮೋಕ್ಷದಂ ಚೈವ ಓಂ ಕಾರಾಯ ನಮೋ ನಮಃ ನಮಂತಿ ಋಷಯೋ ದೇವಾ ನಮಂತ್ಯಪ್ಸರಸಾಂ ಗಣಾಃ ನರಾ ನಮಂತಿ ದೇವೇಶಂ ನ ಕಾರಾಯ ನಮೋ ನಮಃ ಮಹಾದೇವಂ ಮಹಾತ್ಮಾನಂ ಮಹಾಧ್ಯನಂ ಪರಾಯಣಮ್ ಮಹಾಪಾಪಹರಂ ದೇವಂ ಮ ಕಾರಾಯ ನಮೋ ನಮಃ ಶಿವಂ ಶಾಂತಂ ಜಗನ್ನಾಥಂ ಲೋಕಾನುಗ್ರಹಕಾರಕಮ್ ಶಿವಮೇಕಪದಂ ನಿತ್ಯಂ ಶಿ ಕಾರಾಯ ನಮೋ ನಮಃ ವಾಹನಂ ವೃಷಭೋ ಯಸ್ಯ ವಾಸುಕಿಃ ಕಂಠಭೂಷಣಮ್ ವಾಮೇ …

Continue reading

ಶಿವಪರಾಧಕ್ಷಮಾಪಣಸ್ತೋತ್ರಂ

ಆದೌ ಕರ್ಮಪ್ರಸಂಗಾತ್ ಕಲಯತಿ ಕಲುಷಂ ಮಾತೃಕುಕೌಸ್ಪ್ಥಿತಂ ಮಾಂ ವಿಣ್ಮೂತ್ರಾಮೇದ್ಯಮಧ್ಯೇ ಕ್ವಥಯತಿ ನಿತರಾಂ ಜಾಠರೋ ಜಾತವೇದಾಃ ಯದ್ಯದ್ವೈ ತತ್ರ ದುಃಖಂ ವ್ಯಥಯತಿ ನಿತರಾಂ ಶಕ್ಯತೇ ಕೇನ ಮಕ್ತುಂ ಕ್ಷಂತವ್ಯೋ ಮೇ ಪರಾಧಃ ಶಿವ ಶಿವ ಭೋಃ ಶ್ರೀ ಮಹಾದೇವ ಶಂಭೋ ಬಾಲ್ಯೇ ದುಃಖಾತಿರೇಕಾನ್ಮ ಲಲುಲಿತಪಪುಃ ಸ್ತನ್ಯಪಾನೇ ಪಿಪಾಸಃ ನೋ ಶಕ್ತಶ್ಚೇಂದ್ರಿಯೇಭ್ಯೋ ಭವಗುಣಜನಿತಾ ಜಂತವೋ ಮಾಂ ತುದತಿ ನಾನಾ ರೋಗಾತಿದುಃಖಾದ್ರು ದನಪರವಶಃ ಶಂಕರಂ ನ ಸ್ಮರಾಮಿ ಕ್ಷಂತವ್ಯೋ ಮೇ ಪರಾಧಃ ಶಿವ ಶಿವ …

Continue reading

शिवपराधक्षमापणस्तोत्रं

आदौ कर्मप्रसंगात् कलयति कलुषं मातृकुकौस्प्थितं मां विण्मूत्रामेद्यमध्ये क्वथयति नितरां जाठरो जातवेदाः यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन मक्तुं क्षंतव्यो मे पराधः शिव शिव भोः श्री महादेव शंभो बाल्ये दुःखातिरेकान्म ललुलितपपुः स्तन्यपाने पिपासः नो शक्तश्चेंद्रियेभ्यो भवगुणजनिता जंतवो मां तुदति नाना रोगातिदुःखाद्रु दनपरवशः शंकरं न स्मरामि क्षंतव्यो मे पराधः शिव शिव …

Continue reading

शिवषडक्षर स्तोत्रं

ओंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः कामदं मोक्षदं चैव ओं काराय नमो नमः नमंति ऋषयो देवा नमंत्यप्सरसां गणाः नरा नमंति देवेशं न काराय नमो नमः महादेवं महात्मानं महाध्यनं परायणम् महापापहरं देवं म काराय नमो नमः शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् शिवमेकपदं नित्यं शि काराय नमो नमः वाहनं वृषभो यस्य वासुकिः कंठभूषणम् वामे …

Continue reading

शिवपंचाक्षर स्तोत्रं

नागेंद्रहाराय त्रि लोचनाय भस्मांगरागाय महेश्वराय नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमश्शिवाय मंदाकीनीसलिलचंदनचर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय मंदारपुष्टेण सुपूजिताय तस्मैमकाराय नमश्शिवाय शिवाय गौरीवदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय श्रीनीलकंठाय वृषध्वजाय तस्मैशिकाराय नमश्शिवाय वसिष्ठकुंभोद्भवगौतमार्य मुनिंद्र देवार्चितशेखराय चंद्रार्कवैश्वानरलोचनाय तस्मैवकाराय नमश्शिवाय यक्षस्वरूपाय जटधराय पिनाकहस्ताय सनातनाय दिव्या देवाय दिगंबराय तस्मैयकाराय नमश्शिवाय पंचाक्षरमिदं यः पठेत् शवसन्निधौ शिवलोकमवाप्नोति शिवेन सह मोदते

Continue reading

श्री विश्वकर्मपरब्रह्मध्यानं

भूयान्नः सुगमं यदाहुरमृतं ज्ञानैकगम्यं बुधाः अंतर्यच्फ सुशिक्षितृर्नियमितप्राणादिर्भि र्मृग्यते यद्धीप्त्या च विभत्यहो प्रतिदिनं सूर्यादि ज्योतिर्गणः ज्तोतिस्तत् स्थिरभक्तियोगसुलभं श्री विश्वकर्माभिधं

Continue reading

श्री विश्वकर्म स्तोत्रं

परब्रह्म परं ज्योति निरालंबं निरामयं निर्गुणं च निराकारं विश्वकर्म नमो नमः नित्यं निजानंदरूपं सत्यं समस्तनिर्मितं प्रत्यगात्रपवित्रं च विश्वकर्म नमो नमः मूलमूर्तिं महात्मानं कलातीतं सदासुखिं व्याळयज्ञोपवीतं च विश्वकर्म नमो नमः वेदातीतगुरुं सर्वं भेदाभेदविवर्जितं नादबिंदुकलातीतं विश्वकर्म नमो नमः विश्वरूपं विश्वव्यापिं विश्वमूर्तिं कृपाकरं विश्वनाथं विश्वपूज्यं विश्वकर्म नमो नमः योगनाथं योगिपूज्यं भोगमोक्षं वरप्रदं रागद्वेषहरं …

Continue reading

शिवस्तोत्रं

प्रातः स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमंबिकेशं खट्वांगशूलवरदाभयहस्तमिशं संसाररोगहरमौषधमद्वितीयं प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्ग स्थिति प्रलयकारणमादिदेवं विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयं प्रातर्भजामि शिवमेकमनंतमाद्यं वेदांतवेद्य मनघं पुरुषं महांतं नामादिभेधरहितं षडभावशून्यं संसाररोगहरमौषधम द्वितीयं प्रातः समुत्थाय शिवं विचिंत्य श्लोकत्रयं येनुदिनं पथन्ति\ ते दुःखजातं बहुजन्म संचितं हित्वा पदं यान्ति तदेव शंभोः गंगाधरमुमाश्लिष्टं सर्वमंगलभाजनं चिंतॆयेत्प्रातरुत्थाय सर्व विघ्नौघशांतये

Continue reading

लिंगाष्टकं

ब्रह्ममुरारि सुरार्चित लिंगम् निर्मल भाषित शोभित लिंगम् जन्मज दुःख विनाशक लिंगम् तत् प्रणमामि सदाशिव लिंगम् देवमुनि प्रवरार्चित लिंगम् कामदहन करुणाकर लिंगम् रावण दर्प विनाशन लिंगम् तत् प्रणमामि सदाशिव लिंगम् सर्वसुगंध सुलेपित लिंगम् वुद्धिविवर्धन कारण लिंगम् सिद्ध सुरासुर वंदित लिंगम् तत् प्रणमामि सदाशिव लिंगम् कनक महामणि भूषित लिंगम् फणिपतिवेष्टित शोभित लिंगम् …

Continue reading

महा मॄत्युंजय स्र्‍ओत्रं

ओं अस्य श्री महा मृत्युंजय स्तोत्र मंत्रस्य श्री मार्कांडेय ऋषिः अनुष्टुप् छंदः श्री मृत्युंजयो देवता गौरीशक्तिः मम सर्वारिष्ट समस्त मृत्त्युशांत्यर्थं सकलैश्वर्य प्राप्त्यर्थं जपे विनियोगः अथ ध्यानम् चंद्रर्काग्निविलोचनं स्मितमुखं पद्मद्वयांतः स्थितम्’ मुद्रापाश मृगाक्ष सत्रविलसत् पाणिं हिमांशुं प्रभुम् कोटींदु प्रहरत् सुधाप्लुत तनुं हारादिभॊषोज्वलं कांतं विश्वविमोहनं पशुपतिं मृत्युंजयं भावयेत् ओं रुद्रं पशुपतिं स्धाणुं …

Continue reading