गायत्रीकवचं

नारद उवाच स्वामिन् सर्वजगन्नाथ संशयोस्ति मम प्रभो चतुष्पष्टिकलाभिज्ञपातकाद्योगविद्वर मुच्येत केन पुण्येन ब्रह्म रूपः कथं भवेत् देहश्य देवतारूपो मंत्ररूपो विशेषतः कर्म तच्छोतुमिच्छामि न्यासं च विधिपूर्वकं ऋषिश्छंदो७धिदैवं च ध्यानं च विधित्प्रभो श्री नारायण उवाच अस्त्येकं परमं गुह्यं गायत्री वचनं तथा पठनाद्धारणान्मर्त्यः सर्वपापैः प्रमुच्यते सर्वन्कामानवाप्नोति डॆवीरूपश्चचायते गायत्री कवचस्यास्य ब्रह्मविष्णुमहेश्वराः ऋषयो ऋग्यजुस्सामाथर्व श्फंदांसि नारद …

Continue reading

गायत्रीस्तोत्रं

भक्तानुकंपिन् सर्वज्ञ हृदयं पापनाशनं गायत्र्या कथितं तस्माद्गायत्र्याः स्तोत्रमीरय श्री नारायण उवच आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि सर्वत्र व्यापिके७नंते त्रिसंध्ये ते नमो ७स्तुते त्वमेद संध्या गायत्री सावित्रि च सरस्वति ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतारा प्रातर्बाला च मध्याह्ने यौवनस्थाभवेत्पुनुः वृद्धासायं भगवती चिंत्यते मुनिभिः सदा हंसस्थागरुढारूढा तथा वृषभवाहिनि ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः यजुर्वेदं …

Continue reading

अन्नपूर्णास्तोत्रम्

श्रीमत् शंकरचार्य विरचित अन्नपूर्णाष्षकम् नित्यानंदकरी वराभयकरी सौंदर्यरत्नाकरी निर्धूताखिल घोरपावनकरी प्रत्यक्षमाहेश्वरी प्रालेयाचल वंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी नानारत्न विचित्रभूषणकरी हेमांबराडंबरी मुक्ताहारविलंबमानविलसद्वक्षोज कुंभांतरी काश्मीरा गरुवासितारुचिकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी योगानंदकरी रिपुक्षयकरी धर्मैकनिष्टाकरी चंद्रार्कानलभासमानलहरी त्रैलोक्य रक्षाकरी सर्वैश्वर्यकरी तपःफलकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी कैलासाचलकंदरालयकरी गौरी उमाशंकरी कौमारी निगमार्थ गोचरकरी ओं कार …

Continue reading