नारायणीस्तुतिः

सर्वमंगलमांगल्ये शिवे सर्वार्थ साधकॆ शरण्येत्र्यंबके गौरि नारायणि नमो७स्तुते सृष्टिस्थिति विनाशानां शक्तिभूते सनातनि गुणाश्रये गुणमये नारायणि नमो७स्तुते शरणागतदीनार्तपुरित्राणपरायणी सर्वस्यार्तिहरे देवि नारायणि नमो७स्तुते गृहीतोग्रहमहाचक्रे दंष्ट्रोद्धृतवसुंदरे वराहरूपिणि शिवे नारायणि नमो७स्तुते शिवदूतीस्वरूपेण हतदैत्यमहाबले घोररूपेमहारावे नारायणि नमो७स्तुते दंष्ट्राकरालवदने शिरोमालाविभूषणॆ चामुंडे मुंडमथने नारायणि नमो७स्तुते लक्ष्मीलज्जे महावित्ये श्रद्धेपुष्टिस्वधे ध्रुवे महारात्रि महाविद्ये नारायणि नमो७स्तुते मेधे सरस्वति वरे भूति …

Continue reading

श्रीलक्ष्मी स्तोत्रं

क्षमस्व भगवत्यंब क्षमाशीले परात्परे शुद्धसत्त्व स्वरूपे च कोपादिपरिवर्जिते उपमे सर्वसाध्वीनां देवीनां देवपूजिते त्वया विना जगत्सर्वं मृततुल्यं निष्फलं सर्वसंपत्स्व रूपा त्वं सर्वेषां सर्वरूपिणी रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः कैलासे पार्वति त्वं च क्षीरोदे सिंधुकन्यका स्वर्गे च स्वर्गलक्ष्मिस्त्वं मर्त्यलक्ष्मीश्च भूतले वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती गंगा च तुलसीच त्वं साववित्री ब्रह्मलोकतः कृष्णाप्राणाधिदेवी त्वं गोलोके …

Continue reading

श्री लक्ष्मी नरसिंह स्तोत्रं

श्री मत्वयोनिधिनिकेतन चक्रपाणे भोगींद्र भोगमणिरंजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनरसिंह ममदेहि करावलंबम् ब्रह्मेद्र रुद्र मरुदर्ककिरीटकोटि- संघट्टितांघ्र्‍इ कमलामलकांत लक्ष्मीलसत्कुच सरोरुह राजहंस लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारदाव दहनातुर भीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य त्वत्वाद पद्मसरसिरुह मागतस्य लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारजाल पतितस्य जगन्निवास सर्वेंद्रियार्थ बडिशाग्र झ पोपमस्य प्र्‍ओत्कंटित प्रचुरतालुकमस्तकस्य लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारकूपमति घोरमगाध मूलं संप्राप्य …

Continue reading

श्री अष्टलक्ष्मी स्र्‍ओत्रम्

श्री आदिलक्ष्मी सुमनसवंदित सुंदरि माधवि चंद्र सहोदरि हेममये मुनिगणवंदित मोक्ष प्रदायिनि मंजुळभाषिणि वेदनुते पंकज वासिनि देवसुपूजित सद्गुणवर्‍षिणि शांतियुते जय जय हे मधुसूदनकामिनि आदिलक्ष्मी सदा पालयमां

Continue reading

Sri Ashtalakshmi Stotram in Hindi

श्री अष्टलक्ष्मी स्र्‍ओत्रम् श्री आदिलक्ष्मी सुमनसवंदित सुंदरि माधवि चंद्र सहोदरि हेममये मुनिगणवंदित मोक्ष प्रदायिनि मंजुळभाषिणि वेदनुते पंकज वासिनि देवसुपूजित सद्गुणवर्‍षिणि शांतियुते जय जय हे ! मधुसूदनकामिनि आदिलक्ष्मी सदा पालयमां श्री धान्यलक्ष्मी अयिकलि कल्मषनाशिनि कामिनि वैदिक रॊपिणि वेदमये क्षीर समुद्बव मंगळ रॊपिणि मंत्र निवासिनि मंत्रनुते मंगळदायिनि अंबुजवासिनि देवगणाश्रित पादयुते जय जय …

Continue reading

Sri lakshmi narasimha stotram lyrics in Hindi

श्री लक्ष्मी नरसिंह स्तोत्रं श्री मत्वयोनिधिनिकेतन चक्रपाणे भोगींद्र भोगमणिरंजित पुण्यमूर्ते योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनरसिंह ममदेहि करावलंबम् ब्रह्मेद्र रुद्र मरुदर्ककिरीटकोटि- संघट्टितांघ्र्‍इ कमलामलकांत लक्ष्मीलसत्कुच सरोरुह राजहंस लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारदाव दहनातुर भीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य त्वत्वाद पद्मसरसिरुह मागतस्य लक्ष्मीनरसिंह ममदेहि करावलंबम् संसारजाल पतितस्य जगन्निवास सर्वेंद्रियार्थ बडिशाग्र झ पोपमस्य प्र्‍ओत्कंटित प्रचुरतालुकमस्तकस्य लक्ष्मीनरसिंह ममदेहि करावलंबम् …

Continue reading