श्री कृष्ण स्तोत्रं

श्री कृष्णः कमलानाथो वासुदेवः सनातनः वसुदेवात्मजः पुण्यो लीलामानुषविग्रह कृष्णाय वासुदेवाय देवकिनंदनाय च नंदगोपकुमाराय गोविंदाय नमोनमः वनमाली पीतवासाः पारिजातापहारकः गोवर्धनाचलोद्दर्ता गोपालः सर्वपालकः कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने नाथाय रुक्षिणीशाय नमो वेदांतवेदिने नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्धिताय कृष्णाय गोविंदाय नमो नमः आकाशात्पतितं तोयं यथा गच्छति सागरं सर्वदेवनमस्कारः केशवं प्रति गच्छति

Continue reading

श्री कृष्णाष्टक

वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकीपरमानंदं कृष्णं वंदे जगद्गुरुं अतसीपुष्टसंकाशं हारनूपुरशोभितं रत्नकंकणकेयूरं कृष्णं वंदे जगद्गुरुं कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननं विलसत्कुंडलधरं कृष्णं वंदे जगद्गुरुं मंदारगंधसंयुक्तं चारुहासं चतुर्भजं बर्हिपिंछावचूडांगं कृष्णं वंदे जगद्गुरुं उत्फुल्लपद्म पत्ताक्षं नीलजीमूतसन्निभं यादवानां शरोरत्नं शिरोरत्नं कृष्णं वंदे जगद्गुरु रुक्षिणीकेलिसंयुक्तं पीतांबरसुशोभितं अवाप्ततुलसिगंधं कृष्णं वंदे जगद्गुरुं गोपिकानां कुचद्वंद्व कुंकुमांकितवक्षसं श्रीनिकेतं महेष्वासं कृष्णं वंदे जगद्गुरुं श्रीवत्सांकं …

Continue reading

मुकुंदमाला

वंदे मुकुंदमरविंददलायताक्षं कुंदेंदुशखदशनं शिशुगोपवेषं इंद्रादिदेवगणवंदितपाद पीठं वृंदावनालयमहं वसुदेवसूनं श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुंठनकोविदेति नाथेति नागशयनेति जगन्निवासे त्यालापिनं प्रतिदिनं कुरु मां मुकुंद जयतु जयतु देवो देवकीनंदनो यं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः जयतु जयतु मेघश्यामलः कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुंदः मुकुंद मूर्ध्ना प्रणिपत्य याचे भवंतमेकांतमियंतमर्थं अविस्मृतिस्त्वच्छरणारविंदे भवे भवे मेस्तुतव प्रसादात् श्रीगोविंदपदांभोजमधुनो महदद्बुतं …

Continue reading

हरिनाममालास्तोत्रं

गोविंदं गोकुलानंदं गोपालं गोपिवल्लभं गोवर्धनोद्दरं रं धीरं तं वंदे गोमतीप्रियं नारायणं निराकारं नरवीरं नरोत्तमं नृसिंहं नागनाथं च तं वंदे नरकांतकं पितांबरं पद्मनाभं पद्माक्षं पुरुषोत्तमं परित्रं परमानंदं वंदे परमेश्वरं राघवं रामचंद्रं च रावणारिं रमापतिं राजीवलोचनं रामं तं वंदे रघुनंदनं वामनं विश्वरूपं च वासुदेवं च विठ्ठलं विश्वेश्वरं विधुं व्यासं तं वंदे वेदवल्ल …

Continue reading

श्रीकृष्ण स्तोत्रं

कृष्णत्वदीयपदपंकजरांते अद्यैव मे विशतु मानसराजहंसः\ प्राणप्रयाणसमये कफवातपित्तैः कंठावरोधनविधौ स्मरणं कुतसे गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण गोविंद गोविंद रथांगपाणे गोविंद गोविंद नमामि नित्यम् गोविंददेति सदा स्नानं गोविंदेति सदा जपं गोविंदेति सदा ध्यानं सदा गोविंदकीर्तनम् कृष्णाय वासुदेवाय देवकीनंदनाय च नंदगोपकुमार गोविंदाय नमो नमः कृष्णय वासुदेवाय हरये परमात्मने प्रणतक्लेशनाशाय गोविंदाय …

Continue reading