गणपति मंगळ स्तोत्र

गजाननाय गांगेय सहजाय सदात्मने गौरिप्रिय तनूजाय गणेशायास्तु मंगलम् नागयज्ञोपवीताय नतविघ्न विनाशिने नंद्यादि गणनाथाय नायकायास्तु मंगलम् इभवक्त्राय चंद्रादि वंदिताय चिदात्मने ईशान प्रेमपात्राय जैष्पदायास्तु मंगलम् सुमुखाय सुशुंडाग्रोक्पिप्रामृत घटायच सुरवृंद निषेव्याय सुखदायास्तु मंगलम् चतुर्भुजाय चंद्रार्धविलसन् मस्तकाय च चरणावनतानंत-तारणायास्तु मंगलम् वक्रतुंडाय वटवेवंद्याय वरदाय च विरूपाक्ष सुतायास्तु विघ्ननाशाय मंगलम् प्रमोदा मोदरूपाय सिद्दि विज्ञान रूपिणी प्रहृष्ट …

Continue reading

श्रीगणेशकवचं

\\ गौर्युवाच\\ एषो/तिचपलो दैत्यान् बाल्यॆ पि राशयत्य हो अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः अतोस्य कंठे किंचित् त्वं रक्षार्थं बद्दुमर्हसि \\मुनिरुवाच\\ ध्यायेत् सिंहगतं विनायकममुंदिग्बाहुमाद्येयुगे त्रेतायां तु मयूरवाहनममुं षड् बाहुकं सिद्दिदं द्वापारेतु गजाननं युगभुजं रक्तांगरागंविभुं तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा विनायक ः शिखां पातु परमात्मा …

Continue reading

संकष्टनाशनं गणेशस्तोत्रं

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं भक्तावासं स्मरेनित्य मायुः कामार्थसिद्धये प्रथमं वक्रतुंडं च एकदंतं द्वितीयकं तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकं लंबोदरं पंचमं च षष्ठं विकटमेव च सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं नवमं फालचंद्र च दशमं तु विनायकं एकादशं गणपतिं द्वादशं तु गजाननं द्वादशैतामॊ नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्दिकरं …

Continue reading

श्रीगणेश स्तोत्रं

परं ब्रह्म परं धाम परेशं परमीश्वरं विघ्ननिघ्नकरं शांतं त्वां नमामि गजाननं सुरासुरेंद्रै ः सिद्धेंद्रैस्तुतं स्तौमि परात्वरं सुरपद्म दिनेशं तु गणेशं मंगलालयं इदं स्तोत्रं महापुण्यं विघ्नशोकहरं परं यः पठेत् प्रातरुत्थाय सर्वविघ्नात् प्रमुच्यते

Continue reading

श्री गणेशस्तवः स्तोत्रं

अजं निर्विकल्पं निराकारमेकं निरानंदमानंदमद्वैतपूर्णं परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेश भजें गुणातीतमानं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यं मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेश भजेम जगत्कारणं कारणज्ञनरूपं सुरादिं सुखादिं गुणेशं गणेशं जगद्व्यापिनं विश्ववंद्यं सुरेशं जगद्व्यापिनं विश्ववंद्यं सुरेशं परब्रह्मरूपं गणेशं भजेम

Continue reading

श्री गणेशपंचरत्नमालिका स्तोत्रं

मुदा करात्तमोदकं सदा विमुक्ति साधकं कलधरावतंसकं विलासिलोकरक्षकम् अनायकैकनायकं विनाशितेभदैत्य कं नताशुभासुनाशकं नमामि तं विनायकम् नतेतरातिभीकरं नवोदितार्क भास्वरं नमत्सुरारिनिर्जं नताधिकापदुद्धरम् सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरंतरम् समस्तलोकशंकरं निरस्तदैत्यकुंजरं दरेतरोदरं वरं वरे भवक्त्रमक्षरम् कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्क्रतां नमस्करोमि भास्वरम् अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं पुरारिपूर्वनंदनं सुरागिगर्वचर्वणम् प्रपंचनाशभीषणं धनंजयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् …

Continue reading

विघ्नेशस्तोत्रं

प्रातः स्मरामि गणनाथमनाथ बंधुं सिंधूर पूरपरिशोभितगंडयग्मं उद्दंड विघ्नपरिखंडन चंददंड माखंडलादिसुनायकवृंदवंद्यम् प्रातर्नमामि चतुराननवंद्यमान मिच्छानुकूलमुखिलं चढिवरं ददानं तं तुदिलं द्विरसनप्रिययज्ञसूत्रं पुत्रं विलासचतरं शिवयोः शिवाय प्रातर्भजाम्यभयदं खलु भक्तशोक दावानलं गणविभु वरकुंजरास्यं अज्ञानकननविनाशनहव्यवाह मुत्साहवर्धनमहं सुतमीश्वरस्य श्लोकत्रयमिदं-पुण्यं सदा साम्राज्यदायकं प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्

Continue reading

Ganapati mangala stotra in Hindi

गणपति मंगळ स्तोत्र गजाननाय गांगेय सहजाय सदात्मने गौरिप्रिय तनूजाय गणेशायास्तु मंगलम् नागयज्ञोपवीताय नतविघ्न विनाशिने नंद्यादि गणनाथाय नायकायास्तु मंगलम् इभवक्त्राय चंद्रादि वंदिताय चिदात्मने ईशान प्रेमपात्राय जैष्पदायास्तु मंगलम् सुमुखाय सुशुंडाग्रोक्पिप्रामृत घटायच सुरवृंद निषेव्याय सुखदायास्तु मंगलम् चतुर्भुजाय चंद्रार्धविलसन् मस्तकाय च चरणावनतानंत-तारणायास्तु मंगलम् वक्रतुंडाय वटवेवंद्याय वरदाय च विरूपाक्ष सुतायास्तु विघ्ननाशाय मंगलम् प्रमोदा मोदरूपाय सिद्दि …

Continue reading