श्री महिषासुरमर्दिनी स्तोत्रं

अयि गिरिनंदिनि नंदतमेदिनि विश्वविनोदिनि नंदनुते गिरवर विंध्य शिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते भगवति हे शितिकंठकुटुंबिनि भूरिकुटुंबिनि भूरिकृते जय जय हे महिषासुरमर्दिनि रम्य कपर्दिनि शैलसुते आयि जगदंब मदंब कदंब वनप्रियवासिनि हासरते शिखरि शिरोमणि तुंगहिमालय शृंग निजालय मध्यगते मधुमधुरे मधुकैटभभंजिनि कैटभभंजिनि रासरते जय जय हे महिषासुरमर्दिनि रम्य कपर्दिनि शैलसुते अयि रवणदुर्मद शत्रुवधोदित दुर्धर निर्जर …

Continue reading

श्री देवीनमनं

ओं सर्वमंगलमांगल्ये शिवे सर्वर्थसाधिकॆ शरण्ये त्र्यंबके गौरि नारायणि नमो ७स्तुते सृष्टिस्थिति विनाशानां सक्तिभूते शनातनि गुणाश्रये गुणमये नारायणि नमो७स्तुते शरणागत दीनार्तपरित्राणपरायणे सर्वस्यार्तिहरे देवि नारायणि नमो७सुते जय नारायणि नमो७स्तुते जय नारायणि नमो७स्तुते जय नारायणि नमो७स्तुते जय नारायणि नमो७स्तुते

Continue reading

श्रीदेविस्तुतिः

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता नमस्तस्तै नमस्तस्तै नस्तस्तै नमो नमः या देवी सर्वभूतेषु बुद्दिरूपेण संस्थिता नमस्तस्तै नमस्तस्तै नमो नमः या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता नमस्तस्तै नमस्तस्तै नमो नमः या देवी सर्वणूतेषुशांतिरूपेण संस्थिता नमस्तस्तै नमस्तस्तै नस्तस्तै नमो नमः या देवी सर्वभूतेष्टु श्रद्थारूपेण संस्थिता या देवी सर्व भूतेषु कांतिरूपेण संस्थिता …

Continue reading

श्री काळिकांबास्तोत्रं

श्रीदेवि सर्वमांगल्ये जगन्मा तृस्वरूपिणि सर्वशक्ति स्वरूपायै काळिकांबा नमो नमः अपर्णे अंबिकादेवि अजरुद्राच्युतस्तुते निर्विकल्पे परब्रह्मे काळिकांबा नमो नमः शर्वाणी सद्गुणापोर्णे नित्यतृप्ते निरंजनी राजराजेश्वरी देविकाळिकांबा नमो नमः मधुवैरी महाकाळी महामारी महेश्वरि कैटभासुरसंहारी काळिकांबा नमो नमः मृत्युंजये महामाये मूलब्रह्मस्वपिणे विश्वाराध्ये विश्ववंध्ये काळिकांबा नमो नमः शशिकोटिप्रभामौळी रसिलोमासुराहते रुदाग्रदैत्य संहारी काळिकांबा नमो नमः‘ दाक्षायिणि धर्मरूपे …

Continue reading

देवी स्तोत्रं

प्रातः स्मरामि शरदिंदुकरोज्वलाभां सद्रत्नवत्सकलकुंडलहारशोभां दिव्यायुधोर्जितसुनील सस्रहस्तां रक्तोत्वलाभचरणां भवतीं परेशां प्रातर्नमामि महिषासुर चंडमुंड शुंभासुरप्रमुखदैत्य विनाशदक्षां ब्रह्मॆईंद्ररुद्रमुनिमोहनशीललीलां चंडीं समस्तसुरमूर्ति मनेकरूपां प्रातर्भजामि भजतामखिलार्थदात्रीं धात्रीं समस्तगतां दुरितापहंत्रीं संसारबंधनविमोचनहेतु भूतां मायां परां समधिगम्य परस्य विष्टोः श्लोकत्रयमिदं देव्याश्चंडिकायाः पठेन्नरः सर्वान्यामानवाप्नोति विष्णुलोके महीयते

Continue reading

भानुसोत्रं

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मंडलमृचो-थ तनूर्यजूंषि सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्मा हरात्म कमलक्ष्यमचिंत्य रूपं प्रातर्नमामि तरणिं तनुवाज्म नोभि- र्ब्रह्मेंदु पूर्वकसुरैर्नतमर्चितंच वृष्टिप्रमोचन निग्रहहेतु भूतं त्रैलोक्यपालनपरं त्रिगुणात्म कं च. प्रातर्भजामि सवतारमनंतशक्तिं पापौघशत्रु भवरोगहरं परं च तं सर्वलोककलनात्म ककालमूर्तिं गोकंठबंधनविमोचनमादिदेवं श्लोकत्रेयमिदं भानोः प्रातः प्रातः पठेत्तु यः स सर्वव्याधिनिर्मुक्तः परं सुखमवाप्नु यात्

Continue reading